SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ४७२ ११२७. अणंतरं' चयं चइत्ता जे जहिं गच्छति तं भाणियव्वं ॥ ११२८. 'सोहम्मे णं भंते ! कप्पे बत्तीसाए विमाणावाससतसहस्सेसु एगमेगंसि विमाणावासंसि " सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता पुढवीक्काइयत्ताए' देवत्ताए देवित्ताए आसणरायणखंभभंडमत्तोवकरणत्ताए उववण्णपुव्वा ? हंता गोयमा ! असई अदुवा अतत् । एवमीसाणेवि ॥ ११२६. सणकुमारे पुच्छा। हंता गोयमा ! असई अदुवा अणतखुत्तो, णो चेव णं देवि - ता जाव गेवेज्जा | ११३०. पंचसु णं भंते ! महतिमहालएसु अणुत्तरविमाणेसु सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता पुढवीक्काइयत्ताए देवत्ताए देवित्ताए आसणसयणखंभभंडमत्तोवकरणत्ता उववण्णपुव्वा ? हंता गोयमा ! असई अदुवा अणतखुत्तो, णो चेव णं देवत्ताए वा देवित्ताए ॥ ११३१. रइयाणं भंते! केवतिकालं ठिती पण्णत्ता ? गोयमा ! जहणेणं दसवाससहस्साई, उक्कोसेणं तेत्तीस सागरोवमाई ॥ ११३२. तिरिक्खजोणियाणं पुच्छा । जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिष्णि पलि - उक्को दो सागरोवमाणि । देवीणं जहं पलि उक्को सत्त पलि । ईसाणे देवाणं जहं सातिरे पलि उक्को साइरेगाई दो सागरोवमाणि । देवी जहं सातिरे पनि उक्को णव पलितो । सकुमा जहं दो सागरो उक्को ७ । माहिदे सातिरे ७ । बंभे ७, १० । लंतए १०, १४ । महा १४, १७ । एवं एक्केक्कं जाव अणुत्तराणं जहं ३१ उक्को ३३ । वृत्तावपि विस्तृतव्याख्या विद्यते । पूर्णपाठार्थं द्रष्टव्यं प्रज्ञापनायाश्चतुर्थं पदम् ४।२१३ - २६६ सूत्राणि । ६. देवीत्ता एवि (क, ग ); देवाण य ( ट ) ; देवत्तावि (त्रि ) । १. 'ता' प्रती किञ्चिद् विस्तृतः पाठोस्तिसोधमा सोहंमा देवहितो अणंतरे चयं चयित्ता कहिं गच्छति २ ? पुढ आउ वणस्सति पंचिदिए सु खाउ । एवीसाणा । सणकुमारा एवं चेव णवरं एगिदिएसु ण उववज्जंति । एवं जाव सहस्सारो । आणतादिसु मणुस्सेसु उववज्जेति जाव अणुत्तरा । वृत्तावपि किञ्चिद् व्याख्यातमस्ति । पूर्णपाठार्थं द्रष्टव्यं प्रज्ञापनायाः षष्ठं पदम्, ६।१२३-१२५ सूत्राणि । जीवाजीवाभिगमे Jain Education International २. सोहम्मीसाणेसु णं भंते कप्पेसु (क, ख, ग, ट, त्रि) । ३. पुढविकाइयत्ताए जाव वणस्सतिकाइयत्ताए (क, ख, ग, ट, त्रि); असो पाठः समीचीनो नास्ति, मलयगिरिणापि असो पाठ: समीक्षितः - पृथ्वीकायतया देवतया देवीतया, इह च बहुषु पुस्तकेष्वेतावदेव सूत्रं दृश्यते, क्वचित्पुनरेतदपि - 'आउका इयत्ताए तेउक्काइयत्ताए' इत्यादि तन्न सम्यगवगच्छामस्तेजस्कायस्य तत्रासम्भवात् । ४. अतः ११३० सूत्रपर्यन्तं 'क, ख, ग, ट, त्रि' आदर्शेषु भिन्ना वाचना दृश्यते - सेसेसु कप्पे एवं चेव, णवरि नो चेव णं देवित्ताए जाव वेज्जा, अणुत्तरोववातिएसुवि एवं णो चेव णं देवत्ता देवित्ताए । सेत्तं देवा । ५. सं० पा० - सव्वपाणा जाव देवत्ताए देवित्ताए आसण जाव हंता । ६. केवतियं कालं (क, ख, ग, ट, त्रि) । ७. अस्य सूत्रस्य स्थाने 'क, ख, ग, ट, त्रि' आदशेषु एवं पाठभेदोस्ति — एवं सव्वेसि पुच्छा, तिरिक्खजोणियाणं जहण्णेणं अंतोमुहुत्तं उक्को - For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy