SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ४५४ जीवाजीवाभिगमे कयरे नक्खत्ते सव्वहेछिल्लं' चारं चरति ? गोयमा' ! अभिइनक्खत्ते' सवभितरिल्लं चारं चरति, मूले णक्खत्ते सव्वबाहिरिल्लं चार चरति, साती णक्खत्ते सव्वोवरिल्लं' चारं चरति, भरणीणक्खत्ते सव्वहेढिल्लं चारं चरति ।। १००८. चंदविमाणे णं भंते ! किंसंठिते पण्णत्ते ? गोयमा ! अद्धकविद्वगसंठाणसंठिते सव्वफालियामए अब्भुग्गतमूसितपहसिते वण्णओ। १००६ . 'एवं सूरविमाणेवि नक्खत्तविमाणेवि गहविमाणेवि ताराविमाणेवि ॥ १०१०. चंदविमाणे णं भंते ! केवतियं आयाम-विक्खंभेणं ? केवतियं परिक्खेवेणं ? केवतियं वाहल्लेणं पण्णत्ते ? गोयमा ! छप्पन्ने एगसट्ठिभागे जोयणस्स आयाम-विक्खंभेणं, तं तिगुणं सविसेसं परिवखेवेणं, अट्ठावीसं एगस ट्ठिभागे जोयणस्स वाहल्लेणं पण्णत्ते ॥ १०११. 'सूर विमाणस्सवि सच्चेव" पुच्छा। गोयमा ! अडयालीसं एगसद्रिभागे" जोयणस्स आयाम-विक्खंभेणं, तं तिगुणं सविसेसं परिक्खेवेणं, चउवीसं एगसट्ठिभागेर जोयणस्स बाहल्लेणं पण्णत्ते । १०१२. 'एवं गहविमाणे वि"२ अद्धजोयणं आयाम-विक्खंभेणं, तं तिगुणं सविसेसं परिक्खेवेणं, कोसं वाहल्लेणं पण्णत्ते । १०१३. ‘णक्खत्तविमाणे ण कोसं आयाम-विक्खंभेणं, तं तिगुणं सविसेसं परिक्खेवेणं, अद्धकोसं वाहल्लेणं पण्णत्ते । १०१४. 'ताराविमाणे णं'५ अद्धकोसं आयाम-विक्खंभेणं, तं तिगुणं सविसेसं परिक्खेवेणं, पंचधणुसयाई वाहल्लेणं पण्णते ।। १०१५. चंदविमाणं" णं भंते ! कति देवसहस्सा परिवहति ? गोयमा ! सोलस देव१. सव्वहेट्ठिमयं (ता)। ८,६. एगट्ठिभाए (ता)। २. गोयमा जंबूदीवे णं दीवे (क, ख, ग, ट, त्रि)। १०. सूरविमाणे (ता)। ३. अभीइ° (ग, त्रि)। ११,१२. एगट्ठिभाए (ता)। ४. सवभंतरं (ता)। १३. गहवि केवतियं आ पुच्छा गो (ता); वृत्ती ५. सव्वुप्परिल्लं (क, ख, ट)। अतः त्रीण्यपि सूत्राणि पूर्णानि व्याख्यातानि ६. जी० ३।३०७। ७. एवं पंचवि जाव ताराविमाणे (ता); अतोने १४. णक्खत्तंपि पुच्छा गो (ता)। 'क,ख, ग, ट, त्रि' आदर्शेषु 'सव्व अद्धकविट्ठसं- १५. तारापि पुच्छा गो (ता)। ठाणसठिता' एतावान् अतिरिक्तः पाठो विद्यते। १६. चंदविमाणे (ता); क, ख, ग, ट, त्रि' आदर्शेषु भिन्नः पाठः उपलभ्यते-चंदविमाणे णं भंते ! कति देवसाहस्सीओ परिवहति? गोयमा! चंदविमाणरस ण पुरच्छिमेणं सेयाणं सुभगाणं सुप्पभाणं (सप्पभाणं-क,ग,ट) संखतलविमलनिम्मलदधिघणगोखीरफेणरययणिगरप्पगासाणं थिरलट्ठपउ?वट्टपीवरसुसिलिटुविसिट्ठतिक्खदाढाविडंबितमुहाणं रत्तुप्पलपत्तम उयसुमालतालुजीहाणं मधुगुलियपिंगलक्खाणं पसत्थसत्थवेरुलियभिसंतकक्कडनहाणं विसालपीवरोरुपडिपुण्णविउलखंधाणं मिउविसयपसत्थसुहमलक्खणविच्छिण्णकेसरसडो वसोभिताणं चंकमितललियपुलितधवलगवितगतीणं उस्सियसुणिम्मिय सुजायअपराडियांगलाणं वह रामयणक्खाणं वइरामयदंताणं वयरामयदाढाणं (वयरामय सन्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy