________________
तया चउव्हिडिवत्ती
७२३. कम्हा णं भंते ! लवणे समुद्दे चाउद्दसमुद्दिट्ठपुण्णमासिणीसु' अतिरेगं-अतिरेगं वड्ढति वा हायति वा ? गोयमा ! 'जंबुद्दीवस्स णं दीवस्स चउद्दिसि बाहिरिल्लाओ वेइयंताओ लवणसमुद्द" पंचाणउति-पंचाणउति जोयणसहस्साई ओगाहिता, एत्थ णं चत्तारि 'महइमहालया महालिंजरसंठाणसंठिया" महापायाला पण्णत्ता, तं जहा वलयामुहे केयुए
' सरे । तेणं महापाताला एगमेगं जोयणसयसहस्सं उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं, 'मज्झे एगपदेसियाए सेढीए एगमेगं जोयणसतसहस्सं विक्खंभेणं, उवरि' मुहमूले दस जोयणसहस्साइं विक्खभेणं" ।।
७२४. सिणं महापायालाणं कुड्डा सव्वत्थ समा दसजोयणसतबाहल्ला' सव्ववइरामया' अच्छा जाव" पडिरूवा । तत्थ णं बहवे जीवा पोग्गला य अवक्कमंति" विउक्कमंति चयंति उववज्जंति" सासया णं ते कुड्डा दव्वट्टयाए, वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहि फासपज्जवेहि असासया । तत्थ णं चत्तारि देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति, तं जहा - काले महाकाले वेलंबे पभंजणे ॥
७२५. तेसि णं महापायालाणं 'पत्तेयं-पत्तेयं" तओ तिभागा पण्णत्ता, तं जहाहेट्ठिल्ले तिभागे मज्झिल्ले" तिभागे उवरिल्ले तिभागे । ते णं तिभागा तेत्तीस जोयणसहस्साइं तिण्णि य 'तेत्तीसे जोयणसते" जोयणतिभागं च बाहल्लेणं पण्णत्ता । तत्थ णं जेसे हैट्ठिल्ले तिभागे, एत्थ णं वाउकाए संचिट्ठति । तत्थ णं जेसे मज्झिल्ले तिभागे, एत्थ णं वाउकाए आउकाय संचिट्ठति । तत्थ णं जेसे उवरिल्ले तिभागे, एत्थ णं आउकाए संचिट्ठति ॥ ७२६. अदुत्तरं च णं गोयमा ! लवणसमुद्दे तत्थ तत्थ देसे तर्हि तहि बहवे खुड्डालि
१. पुण्णमासिणीसु (क, ख, ग, त्रि) । २. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स चउद्दिसि लवणं समुद्दे (ता, मवृ ) |
३. महालिंजरसं ठाणसं ठिया महइमहालया (क, ख, गट, त्रि); महारंजरसंठाणसंठिया (मवृपा) ।
४. केतू (क, ख, ग, ट); केयूए: ( त्रि); केयूप (मवृ) ।
५. जूवे (क, ख, ग, ट, त्रि); यूपः (मवृ) । ६. उप्पि (ता) ।
७. X ( क, ख ) ।
८. बाहल्ला पण्णत्ता (क, ख, ग, ट, त्रि) । ९. सव्वरयणामया ( ग ) ।
१०. जी० ३।२६१ ।
११. वक्कमंत (ख, ट, ता) |
१२. उवचयंति (ग, त्रि); उपचीयन्ते (मवृ) ; भगवत्यामपि ( २।११३) 'उववज्जंति' इति
Jain Education International
३६७
व्याख्या
पदं दृश्यते । अभयदेवसूरिणा तद्वत्तावपि 'वक्कमंति' इत्यादिपदचतुष्टयस्य सम्यग् कृतास्ति — 'वक्कमंति' उत्पद्यन्ते 'विउक्कमंति' विनश्यन्ति एतदेव व्यत्ययेनाह -- च्यवन्ते चेति उत्पद्यन्ते चेति (वृत्ति पत्र १४२ ) । मलयगिरिणा प्रस्तुतसूत्रस्य वृत्ती उक्त पदचतुष्टयस्य या व्याख्या कृता सा सम्यग् न प्रतिभाति – 'अपक्रामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते जीवा इति सामर्थ्याद् गम्यम्, जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धत्वात् 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमायान्ति । व्युत्क्रामन्ति' इति पदस्य उत्पद्यन्ते इत्यर्थो न सङ्गच्छते ।
१३. x (क, ख, ग, ट, त्रि) ।
१४. मज्झमिल्ले ( ट ) ; मज्झिले ( ता ) । १५. सते तेत्तीसे (ता) ।
For Private & Personal Use Only
www.jainelibrary.org