SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे ६५०. तीसे णं मणिपेढियाए उप्पि', एत्थ णं महं एगे देवसयणिज्जे पण्णत्ते, सयणिज्जवण्णओ।। ६५१. तस्स' णं भवणस्स उप्पि अट्ठमंगलगा जाव' सहस्सपत्तहत्थगा ।। ६५२. से णं पउमे अण्णेणं अट्ठसतेणं तदछुच्चत्तप्पमाणमेत्ताणं पउमाणं सव्वतो समंता संपरिक्खित्ते ॥ ६५३. ते ण पउमा अद्ध जोयणं आयाम-विक्खंभेणं, कोसं वाहल्लेणं, दस जोयणाई उब्वेहेणं, कोसं ऊसिया जलंताओ, साइरेगाइं दस जोयणाइं सव्वग्गेणं पण्णत्ताई।। ६५४. तेसि णं पउमाणं अयमेयारूवे वण्णावासे पण्णत्ते, तं जहा---वइरामया मूला जाव" कणगामईओ कण्णियाओ णाणामणिमया पूक्ख रत्थिभगा। ६५५. ताओ णं कण्णियाओ कोसं आयाम-विक्खंभेणं', अद्धकोसं बाहल्लेणं, सव्वकणगामईओ अच्छाओ जाव पडिरूवाओ। ६५६. तासि णं कण्णियाणं उप्पि बहुसमरमणिज्जा भूमिभागा जाव मणीणं वण्णो गंधो फासो । ६५७. तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं 'नीलवंतस्स नागकुमारिदस्स नागकुमाररण्णो" चउण्हं सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ। 'एतेणं सव्वो परिवारो पउमाणं भाणितव्वो"॥ ६५८. से णं पउमे अण्णेहि तिहिं पउमपरिक्खेवेहि सव्वतो समंता संपरिक्खित्ते, तं जहा-अभितरेणं" मज्झिमेणं बाहिरएणं । अब्भितरए पउमपरिक्खेवे बत्तीसं पउमसयसाहस्सीओ पण्णत्ताओ। मज्झिमए पउमपरिक्खेवे चत्तालीसं पउमसयसाहरसीओ पण्णत्ताओ। बाहिरए पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णत्ताओ। एवमेव सपुवावरेणं एगा पउमकोडी वीसं च पउमसतसहस्सा भवंतीति मक्खायं । ६५६. से" केणठेणं भंते ! एवं वुच्चति-णीलवंतद्दहे ? णीलवंतद्दहे ? गोयमा ! १. उरि (क,ख,ग,ट,त्रि)। १०. पउमवरपरिक्खेवेहि (ग,त्रि) । २. देवसयणिज्जस्स वण्णओ (क,ख,ग,ट,त्रि); ११. अब्भंतरए णं (ता)। जी० ३।४०७ । १२. अभिंतरए णं (क,ख,ग,ट)। ३. क,ख,ग,ट,त्रि' आदर्शेषु एतत् सूत्रं नैव दृश्यते। १३. एवामेव (क,ख,त्रि)। ४. जी० ३२८६-२६१ । १४. मक्खाया (क,ख,ग,ट,त्रि) । ५. जी० ३१६४३ । १५. ६५६, ६६० सूत्रयोः स्थाने 'क,ख,ग,ट,त्रि' ६. विक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं (क, आदर्शेषु संक्षिप्तपाठो विद्यते, यथा-से केणख.ग,ट,त्रि)। ठेणं भंते ! एवं वुच्चति णीलवंत हे दहे ? ७. जी० ३।२७७-२८४। गोयमा ! णीलवंतद्दहे णं तत्थ तत्थ जाई ८. नीलवंतद्दहस्स कुमारस्स (क,ख,ग,ट,त्रि)। उप्पलाई जाव सतसहस्सपत्ताई णीलवंतप्पभाई ९. एवं सव्वो परिवारो नवरि पउमाणं भाणितब्वो णीलवंतहहकुमारे य सो चेव गमो जाव (क,ख,ग,ट,त्रि); एवं पउमेहिं परिवारो णीलवंत(हे २। जावातरक्खाणं (ता); जी० ३।३४०-३४५। वृत्तौ प्रथमसूत्रे 'महद्धिकः इत्यादि यमकदेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy