SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ सच्चा चउव्विहपडिवत्ती सते चत्तारिय सत्तभागे जोयणस्स अबाधाए सीताए महानदीए 'पुरत्थिम-पच्चत्थिमेणं" उभओ कूले, एत्थ णं उत्तरकुराए जमगा णाम दुवे पव्वता पण्णत्ता - एगमेगं जोयणसहस् उड्ढं उच्चत्तेणं, अड्ढाइज्जाई जोयणसताणि उव्वेहेणं, मूले एगमेगं जोयणसहस्सं 'आयामविक्खंभेणं” मज्झे अद्धट्टमाई जोयणसताई 'आयाम - विक्खंभेणं", उवरि पंचजोयणसयाई 'आयाम - विक्खंभेणं”, मूले तिण्णि जोयणसहस्साइं एगं च बावट्ठ जोयणसतं किचिविसेसाहियं परिक्खेवेणं पण्णत्ता, मज्झे दो जोयणसहस्साइं तिण्णि य बावत्तरे जोयणसते किचिविसेसाहिए' परिक्खेवेणं पण्णत्ता, उवरि ' एगं जोयणसहस्सं पंच य" एक्कासीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं पण्णत्ता, मूले विच्छिण्णा, मज्झे संखित्ता, उप्पि तणुया गोपुच्छसंठाणसंठिता' सव्वकणगामया अच्छा जाव' पडिरूवा पत्तेयं - पत्तेयं पउमवरवेइयापरिक्खित्ता पत्तेयं-पत्तेयं वणसंडपरिक्खित्ता, वण्णओ" ।। ६३३. तेसि णं जमगपव्वयाणं उप्पि बहुसमरमणिज्जा भूमिभागा पण्णत्ता, वण्णओ जाव" आसति ॥ ६३४. तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं - पत्तेयं पासायवडेंसगा पण्णत्ता । ते णं पासायवडेंसगा वाट्ठ जोयणाई अद्धजोयणं च उड्ढं उच्चत्तेणं, एकत्ती संजोयणाई कोसं च विक्खंभेणं, अब्भुग्गतमूसित - पहसिता वण्णओ 'उल्लोए भूमीभागो, मणिपेढिया दो जोयणाई आयाम विक्खंभेणं, जोयणं बाहल्लेणं, सीहासणं विजय से अंकुसा दामाणं च मुणेतव्वे विधी जाव" - ६३५. तेसि णं सीहासणाणं अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं, एत्थ णं जमगाणं देवाणं पत्तयं पत्तेयं चउन्हं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ पण्णत्ताओ, परिवारो वत्तव्वो" ॥ ६३६. तेसि णं पासायवडेंसगाणं उपि अट्ठट्ठमंगलगा जाव" सहस्सपत्तहत्थगा "" ॥ १. x (क, ख, ग, ट, त्रि) । २. विक्खंभेणं (ता); विष्कम्भत: (मवृ) ; जम्बूद्वीपप्रज्ञप्तिवृत्त (पत्र ३१९ ) ' आयाम - विष्कम्भ' इति पदद्वयमपि व्याख्यातमस्ति - मूले योजनसहस्रमायामविष्कम्भाभ्यां वृत्ताकारत्वात् । ३. विक्खंभेणं (ता, मवृ ) | ४. विक्खंभेणं (ता, मवृ ) | ५. किंचिविसेसूणे ( ट ता ) । ६. पन्नरसं (क,ख,ग,ट, त्रि) । ७. वित्थिण्णा (ग, ता ) | ८. जबगसंठाणसंठिया ( ख ) : जाव चंगेरिसं० (ट); जमतसं ' (ता); जम्बूद्वीपप्रज्ञप्तिवृत्ती ( पत्र ३१९ ) एतत् पाठान्तरमेव व्याख्यातमस्ति - यमको – यमलजातौ भ्रातरौ तयोर्यत् ३८१ Jain Education International संस्थानं तेन संस्थितो, परस्परं सदृशसंस्थानावित्यर्थः अथवा यमका नाम शकुनिविशेषास्तत्संस्थानसंस्थितो, संस्थानं चानयोर्मूलत: प्रारभ्य संक्षिप्त - संक्षिप्त प्रमाणत्वेन गोपुच्छस्व बोध्यम् । ६. जी० ३।२६१ । १०. वण्णओ दोपहषि । जी० ३।२६३-२६७ । ११. जी० ३।२७७-२६७ । १२. जी० ३।३०७-३१३ । १३. जी० ३।३४०-३४५ । १४. जी० ३।२८६ - २६१ । १५. भूमीभागा उल्लोगा दो जोयणाई मणिपेढियाओ वरसीहासणा सपरिवारा जाव जमगा चिट्ठति (क, ख, गट, त्रि), सतसहस्स' ( ता ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy