SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३६४ पहारेत्थ गमणाए" ।। ५५७. तणं से विजए देवे चउहिँ सामाणियसाहस्सीहिं' 'चउहि अग्गमहिसीहि सपरिवाराहि, तिहिं परिसाहि सत्तहि अणियाहि सत्तहिं अणियाहिवईहिं सोलसेहिं आयरक्खदेवसाहस्सीहि° अण्णेहि य बहूहिं विजयरायहाणीवत्थव्वेहिं वाणमंत रेहिं देवे हिं देवीहि यसद्धि संपरिवडे सव्विड्ढीए जाव' दुंदुहिनिग्घोसणाइयरवेणं 'विजयाए रायहाणीए मज्झंमज्झेणं" जेणेव सभा सुहम्मा तेणेव उवागच्छति, उवागच्छित्ता सभं सुहम्मं पुरत्थि - मिल्लेणं दारेण अणुप्पविसति, अणुप्पविसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छति, उवागच्छित्ता सीहासणवरगते पुरत्याभिमुहे सणसणे ॥ ५५८. तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थि मेणं पत्तेयं-पत्तेयं पुव्वणत्थेसु भद्दासणेसु णिसीयंति ॥ ५५६. तए णं तस्स विजयस्स देवस्स चत्तारि अग्गमहिसीओ पुरत्थिमेणं पत्तेयं-पत्तेयं पुव्वत्थेसु भद्दाससु णिसीयंति ॥ ५६०. तए णं तस्स विजयस्स देवस्स दाहिणपुरत्थिमेणं अभितरियाए परिसाए अट्ठ देवसाहस्सीओ पत्तेयं - पत्तेयं पुव्वणत्थेसु भद्दासणेसु णिसीयंति । एवं दक्खिणं मज्झमिया परिसाए दस देवसाहस्सीओ जाव णिसीदंति । दाहिणपच्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं - पत्तेयं जाव णिसीदंति || ५६१. तणं तस्स विजयस्स देवस्स पच्चत्थिमेणं सत्त अणियाहिवती पत्तेयं - पत्तेयं जाव णिसीयंति || ५६२. तए णं तस्स विजयस्स देवस्स पुरत्थिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं सोलस आयरक्खदेवसाहस्सीओ पत्तेयं - पत्तेयं पुव्वणत्थेसु भद्दासणेसु णिसीदंति, तं जहापुरत्थिमेणं चत्तारि साहस्सीओ, दाहिणेणं चत्तारि साहस्सीओ, पच्चत्थिमेणं चत्तारि साहस्सीओ, उत्तरेणं चत्तारि साहस्सीओ । ते णं आयरक्खा सन्नद्ध-बद्ध-वम्मियकवया उप्पीलिय सरासणपट्टिया पिणद्धगेवेज्ज' - विमलवरचिंधपट्टा गहिया उहपहरणा, ति-णयाई ति-संधीणि वइरामयकोडीणि धणूइं अभिगिज्झ परियाइयकंडकलावा णीलपाणिणो पीयपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो 'दंडपाणिणो खग्गपाणिणो " पासपाणिणो णील-पीय रत्त-चाव - चारु चम्म-दंड-खग्ग- पासधरा आयरक्खा रक्खोवगा गुत्ता गुत्तपालिता जुत्ता जुत्तपालिता पत्तेयं - पत्तेयं समयतो विणयतो किंकरभूता विव चिट्ठति ।। ५६३. तए' णं से विजए देवे चउन्हं सामाणियसाहस्सीणं चउन्हं अग्ग महिसणं १. x (ता, मवृ) । २. सं० पा० - सामाणियसाहस्सीहिं जाव अण्णेहि । ३. जी० ३।४४६ । ४. x (क, ख, ग, ट, त्रि) । ५. सं० पा० - पत्तेयं जाव णिसीयंति । जीवाजीवाभिगमे ६. सं० पा० - साहस्सीओ जाव उत्तरेणं । ७. पिणद्धगेवेज्जबद्ध आविद्ध ( क, ख, ग, ट, त्रि) । Jain Education International ८. खग्गपाणिणो दंडपाणिणो (क, ख, ग, ट, त्रि) । ६. 'तए णं से विजए' इत्यादि सुप्रतीतं यावद्विजयदेववक्तव्यतापरिसमाप्ति:, इति वृत्तिगतसंकेताधारैण तथा रायपसेणइयसूत्रस्य वृत्तेः ( पृ० २७१) आधारेण एतत् सूत्रं स्वीकृतम् । अस्य पूर्तिः जी० ३।३५० । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy