SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ३५६ उवागच्छित्ता जाव नमसित्ता ॥ ४७३. जेणेव पुरत्थिमिल्ला मणिपेढिया जेणेव पुरत्थिमिल्ला जिणपडिमा तेणेव उवागच्छति, उवागच्छित्ता जाव नमंसित्ता ॥ ४७४. जेणेव दाहिणिल्ला मणिपेढिया जेणेव दाहिणिल्ला जिणपडिमा तेणेव उवागच्छति, उवागच्छित्ता जाव नमंसित्ता ॥ ४७५. जेणेव दाहिणिल्ले चेइयरुक्खे, दारविही' ॥ ४७६. जेणेव दाहिणिल्ले महिंदझए, दारविहीं ॥ ४७७. जेणेव दाहिणिल्ला गंदा पुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसति, परामुसित्ता 'तोरणे य तिसोवाणपडिरूवए य" सालभंजियाओ य वालरूवए य लोमहत्थगेणं पमज्जति, पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खड, अब्भुविखत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति, दलइत्ता पुप्फारुहणं जाव आभरणारुहणं करेइ, करेत्ता आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं करेइ, करेत्ता कयग्गाहग्गाहियकरतलपब्भट्टविमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेत्ता धूवं दलयति, दलइत्ता ४७८. सिद्धायतणं अणुप्पयाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदा पुक्खरिणी तेणेव १,२. जी० ३।४६१ । ३. वेतियाओय तिसोमाणपडिरूवए य तोरणे य (क, ख, ग, ट, त्रि) । ४. ४७८-५१५ एतेषां सूत्राणां स्थाने आदर्शेषु वृत्तौ च पाठसंक्षेपो लभ्यते - सिद्धायतणं अणुप्पयाहिणं करेमाणे जेणेव उत्तरिल्ला णंदापुक्खरिणी तेणेव उवागच्छति २ त्ता तहेव महिंदज्भया चेतियारुक्खे चेतिभे पच्चत्थिमिल्ला मणिपेढिया जिणपडिमा उत्तरिल्ला पुरत्थिमिल्ला दक्खिणिल्ला पेच्छाघरमंडवस्सवि तहेव जहा दक्खिणिल्लस्स पच्चत्थिमिल्ले दारे जाव दक्खिणिल्ला णं खंभपंती मुहमंडवस्सवि तिष्हं दाराणं अच्चणिया भणिऊणं दक्खिणिल्ला णं खंभपंती उत्तरे दारे पुरच्छि मे दारे सेसं तेणेव कमेण जाव पुरत्थिमिल्ला णंदापुक्खरिणी जेणेव सभा सुधम्मा तेणेव पहारेत्थ गमणाए (क, ख, ग, ट, त्रि); सिद्धायतणं अणुप्पदाहिणीकरेमाणे जेणेव उत्तरिल्ला णंदापुक्खरणी तेणेव उवाग २ वेइयासु य तोरणेसु य तिसोमाणअच्चणियं करेति जच्चेव णिग्गच्छमाणस्स दाहिणदहादीनं पज्जवसाणा सच्चेव समाणस्सवि णंदापुक्खरआदीया उत्तरिल्लादारावसाणा जातव्वा तं पुक्खरणी महिंदभया चेतिया चेतियथूभो पच्चत्थि पडिमा उत्तर पुर दाहिणापडिमा पेच्छाघरमं मुहमं उत्तरे दारे दारविधी जाव धूवं दहति २ जेणेव पुरत्थिमिल्ले दारे तेणेव उवागच्छति एस वि दारादि जाव पुक्खरणावसाणा णातव्वा तं पुरिमे दारे मुह पे थू दाहिणा पडिमा पच्च उत्तर पुरथिमि जिण रुक्खो महिंदा पुक्खरणी (ता); सिद्धायतनमनुप्रदक्षिणीकृत्य यत्रैवोत्तरा नन्दापुष्करिणीस तत्रोपा गच्छति, उपागत्य पूर्ववत्सर्वं करोति, कृत्वा चौत्तराहे माहेन्द्रध्वजे तदनन्तरमोत्तराहे चैत्यवृक्षे तत औत्तराहे चैत्यस्तूपे ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमासु पूर्ववत्सर्वा वक्तव्या. तदनन्तरमोत्तराहे प्रेक्षागृहमण्डपे समागच्छति, तत्र दाक्षिणात्ये प्रेक्षागृहमण्डपे पूर्ववत्सर्वं वक्तव्यं, तत उत्तरद्वारेण विनिर्गत्योत्तराहे मुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्यमण्डपवत्सर्वं कृत्वोत्तरद्वारेण विनिर्गत्य सिद्धायतनस्य पूर्वद्वारे समागच्छति, तत्राचनिकां पूर्ववत्कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणोत्तरपूर्वद्वारेषु Jain Education International जीवाजीवाभिगमे For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy