SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ तच्चा चउठिवहपडिवत्ती ३५५ जाव' दारस्स अच्चणिया ॥ ४६४. जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छति तं चेव ॥ ४६५. जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागे जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छति, उवागच्छित्ता लोमहत्थगं परामुसति, परामुसित्ता अक्खाडगं च मणिपेढियं च सीहासणं च लोमहत्थगेणं पमज्जति, पज्जित्ता दिव्वाए दगधाराए अब्भुक्खति, अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति, दलइत्ता पुप्फारुहणं' 'जाव आभरणारुहणं करेइ, करेत्ता आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं करेइ, करेत्ता कयग्गाहग्गहितकरतलपब्भट्ठविमुक्केणं दसद्धवणेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेत्ता° धूवं दलयइ, दलइत्ता__४६६. जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पच्चत्थिमिल्ले दारे तेणेव उवागच्छति, दारच्चणिया ॥ ४६७. जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स उत्तरिल्ला खंभपंती तहेव ॥ ४६८. जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छति तहेव ॥ - ४६९. जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ तहेव ॥ ४७०. जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवागच्छति, उवागच्छित्ता लोमहत्थगं परामुसति, परामुसित्ता चेइयथूभं च मणिपेढियं च लोमहत्थगेणं पमज्जति, पमज्जित्ता दिव्वाए दगधाराए अब्भक्खह, अब्भक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ, दलइत्ता पुप्फारुहणं जाव आभरणारुहणं करेइ, करेत्ता आसत्तोसत्तविउलवट्टवग्घारियमल्ल दामकलावं करेइ, करेत्ता कयग्गाहग्गहितकरतलपब्भट्ठविमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेत्ता धूवं दलयति, दलइत्ता ४७१. जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थिमिल्ला जिणपडिमा तेणेव उवागच्छति, उवागच्छित्ता जिणपडिमाए आलोए पणामं करेइ, करेत्ता 'जाव' नमसित्ता॥ ४७२. जेणेव" उत्तरिल्ला मणिपेढिया जेणेव उत्तरिल्ला जिणपडिमा तेणेव उवागच्छति, १. जी० ३।४६१ । १०. लोमहत्थगं गेण्हति २ त्ता तं चेव सव्वं जं २. जी० ३।४६१। जिणपडिमाणं जाव सिद्धिगइनामधेज्जं ठाणं ३. सं० पा०-पुप्फारुहणं जाव धूवं । संपत्ताणं वंदति णमंसति (क, ख, ग, ट, त्रि)। ४,६,७. जी० ३।४६१ । ११.४७२-४७४ सूत्राणां स्थाने 'क, ख, ग, ट, त्रि' ५. जी० ३।४६२ । आदर्शेषु एवं पाठसंक्षेपोस्ति-एवं उत्तरिल्लाए ८. चैत्यस्तम्भः (मवृ)। वि एवं पुरथिमिल्लाए वि एवं दाहिणिल्लाए ६. जी० ३१४५७ । वि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy