SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ तच्चा चउबिहपडिवत्ती ३५३ वण्णारहणं चुणारुहणं गंधारहणं आभरणारुहणं करेति, करेत्ता' जिणपडिमाणं पुरतो अच्छेहिं सहेहिं रययामएहिं अच्छरसा-तंदुलेहि अट्ठमंगलए आलिहति', आलिहित्ता 'कयग्गाहग्ग हितकरतलपब्भट्ठविमुक्केणं दसवण्णणं कुसुमेणं" पुप्फजोवयारकलितं करेति, करेत्ता चंदप्पभवइरवेरुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागरु-पवरकंदुरुक्क-तुरुक्क-धूवगंधुत्तमाणुविद्धं धूमवट्टि विणिम्मुयंतं वेरुलियामयं कडुच्छूयं पग्गहित्त पयतो धूवं दाऊण जिणवराणं 'सत्तट्ठ पदाणि ओसरति, ओसरित्ता दसंगुलिं अंजलिं करिय मत्थयम्मि य पयतो अट्टसयविसुद्धगंथजुत्तेहिं 'अत्थजुत्तेहिं अपुणरुत्तेहि महावित्तेहि संथुणइ, संथुणित्ता" वामं जाणुं अंचेइ, अंचेत्ता दाहिणं जाणुं धरणितलंसि णिवाडेइ' तिक्खुत्तो मुद्धाणं धरणियलं सि णमेइ, णमेत्ता ईसिं पच्चुण्णमति, पच्चुण्णमित्ता कडयतुडियथंभियाओ भुयाओ साहरति", साहरित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए 'अंजलिं कटु एवं वयासी- णमोत्थु णं अरहंताणं 'भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगणाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मणायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवरणाणदंसणधराणं विअट्टच्छउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वण्णूणं सव्वदरिसीणं सिवं अयलं अरुअं अणंतं अक्खयं अव्वाबाहं अपुणरावित्ति सिद्धिगइणामधेयं ठाणं संपत्ताणं वंदति णमंसति, वंदित्ता णमंसित्ता__४५८. जेणेव सिद्धायणस्स बहुमज्झदेसभाए तेणेव उवागच्छति, उवागच्छित्ता दिव्वाए" दगधाराए" अब्भुक्खति, अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलं५ दलयति, १. करेत्ता आसत्तोसत्तविउलवट्टवग्धारितमल्लदाम- ९. णीहट्ट (क, ख, ग, ता)। कलावं करेति करेत्ता (क, ख, ग, ट, त्रि)। १०. णिवाएति (ता)। २. अच्छरस-तन्दुलाः, पूर्वपदस्य दीर्घान्तता ११. पडिसाहरति (क, ख, ग, ट, त्रि)। प्राकृतत्वात् (मवृ)। १२. भगवंताणं जाव सिद्धिगइणामधेयं ठाणं संपत्ताणं ३. आलिहति तं जहा सोत्थियसिरिवच्छ जाव तिकट्ट (क, ख, ग, ट, त्रि)। एवं प्रणिपति दप्पण अट्ठमंगलए आलिहति (क, ख, ग, ट, दण्डकं पठित्वा 'वंदइ नमसइ' इति (मव) । त्रि)। १३. रायपसेणइयसुत्ते (सू० २६३) 'उवागच्छित्ता' ४. विप्पमुक्केहि दसवण्णेहि कुसुमेहिं सव्वतो इति पदानन्तरं 'लोमहत्थगं परामुसइ, परामु___ समंता (ता)। सित्ता सिद्धायतणस्स बहुमज्झदेसभागं लोम५. मुक्कपुप्फ (क, ख, ग, ट, त्रि) । हत्थेणं पमज्जति, पमज्जित्ता' इति पाठोस्ति । ६. पयत्तेणं (क, ख, ग, ट, त्रि)। प्रस्तुतसूत्रस्यादर्शषु एष नोपलभ्यते, वृत्तावपि ७. महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं (ता)। नास्ति व्याख्यातः। ८. अट्ठसविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थ- १४. उदग° (क, ख, ग, ट, त्रि)। जुत्तेहिं अपूणरुत्तेहिं संथुणइ २ त्ता सत्तटू पयाइं १५. पंचंगुलितलेणं मंडलं आलिहति आलिहित्ता ओसरति ओसरित्ता (क, ख, ग, ट, त्रि)। चच्चए (क, ख, ग, ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy