SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे ४२१. तस्स णं सिद्धायतणस्स णं उत्तरपुरत्थिमेणं, एत्थ णं महं एगा उववायसभा पण्णत्ता 'जहा सुधम्भा तहेव जाव गोमाणसीओ उववायसभाए वि दारा मुहमंडवा उल्लोए भूमिभागे तहेव जाव' मणिफासो" 11 ४२२ तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स वहुमज्झदेसभाए, एत्थ णं महं एगा मणिपेढिया पण्णत्ता - जोयणं आयाम - विक्खंभेणं, अद्धजोयणं वाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा ॥ ३४२ ४२३. तीसे णं मणिपेढियाए उप्पि, एत्थ णं महं एगे देवसयणिज्जे पण्णत्ते । तस्स देवसय णिज्जरस वण्णओ || ४२४. उववायसभाए णं उप्पि अट्ठट्ठमंगलगा झया छत्तातिछत्ता' ॥ ४२५. तीसे णं उववायसभाए उत्तरपुरत्थि मेणं, एत्थ णं महं एगे हरए पत्ते । से णं हरए 'अद्धतेरसजोयणाई आयामेणं, छ जोयणाई सक्कोसाई विवखंभेणं, दस जोयणाई उव्वेहेणं, अच्छे सहे वण्णओ जहेव णंदाणं पुक्खरिणीण जाव' तोरणवण्णओ" ।। ४२६. तस्स णं हरयस्स उत्तरपुरत्थिमेणं, एत्थ णं महं एगा अभिसेयसभा पण्णत्ता जहा सभा धम्मा तं चैव निरवसेसं जाव गोमाणसीओ भूमिभाए उल्लोए तहेव || ४२७. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगा मणिपेढया पण्णत्ता - जोयणं आयाम - विक्खंभेणं, अद्धजोयणं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिवा || ४२८. तीसे गं मणिपेढियाए उप्पि, एत्थ णं महं एगे सीहासणे पण्णत्ते सीहासणवण्णओ' अपरिवारों ॥ ४२६. तत्थ णं विजयस्स देवस्स सुबहु अभिसेकभंडे" संनिक्खित्ते चिट्ठति ।। ४३०. अभिसेयसभाए उप्पि 'अट्टमंगलगा झया छत्तातिछत्ता " ॥ ४३१. तीसे णं अभिसेयसभाए उत्तरपुरत्थिमेणं, एत्थ णं महं एगा अलंकारियसभा रयणेहि उवसोभिया तं जहा रयणेहिं जाव रिट्ठेहि । १. जी० ३।३७२-३६६ । २. पमाण जहा (ता) । ३. जी० ३।४०७ । सधम्मसभाए जाव वण्णगा ४. छत्तातिछत्ता जाव उत्तिमागारा ( क, ख, ग, ट, त्रि) । ५. जी० ३।३६५, ३६६ । ६. आयाम विक्खंभेणं उब्वेधो वण्णओ जहा णंदाए पुक्खरणीए से गाए पयुमवणसंड वणओ जाव सति । तस्स णं हरतस्स तिदिसि ततो तिसोमा तेसि णं तिसो पुरतो पत्तेयं Jain Education International तोरण वण्णओ (ता) । ७. जी० ३।३७२-३६६ । ८. जी० ३।३११-३१३ । ६. परिवारो (क, ग ) ; सपरिवारं ( ता ) ; सपरिवारो ( त्रि); वृत्तिकृता 'अपरिवारो' इति पाठ एव व्याख्या तोस्ति - सिंहासनवर्णक: प्राग्वत्, नवरमत्र परिवारभूतानि भद्रासनानि न वक्तव्यानि । १०. अभिसेक्के भंडे (ख, ग, ता, त्रि) । ११. अट्ठट्ठमंगलए जाव उत्तिमागारा सोलसविधेहि (क, ख, ग, ट, त्रि); अट्ठट्टमं जाव हत्या (ता) | For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy