SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ तच्चा चउठिवहपडिवत्ती ३४१ पण्णत्ताओ । ताओ णं चामरधारपडिमाओ 'चंदप्पह-वइर-वेरुलिय-नाणामणिरयणखचितचित्तदंडाओ" सुहुमरयतदीहवालाओ संखंक-कुंद-दगरय-अमतमथितफेणपुंजसण्णिकासाओ धवलाओ चामराओ 'गहाय सलील वीजेमाणीओ" चिट्ठति ।। ४१८. तासि णं जिणपडिमाणं पुरओ दो-दो नागपडिमाओ, दो-दो जक्खपडिमाओ, दो-दो भूतपडिमाओ, दो-दो कुंडधारपडिमाओं संनिक्खित्ताओ चिट्ठति-सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ। ४१६ तत्थ' णं देवच्छंदए जिणपडिमाणं पुरओ अट्ठसतं घंटाणं अट्ठसतं वंदणकलसाणं अट्ठसतं भिंगारगाणं एवं आयंसगाणं थालाणं पातीणं सुपतिट्ठकाणं मणगुलियाणं वातकरगाणं चित्ताणं रयणकरंडगाणं हयकंठगाणं गयकंठगाणं नरकंठगाणं किण्णरकंठगाणं किंपुरिसकंठगाणं महोरगकंठगाणं गंधव्वकंठगाणं उसभकंठगाणं, पुप्फचंगेरीणं एवं मल्ल-चुण्ण-गंध-वत्थाभरणचंगेरीणं सिद्धत्थचंगेरीणं लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणं सीहासणाणं छत्ताणं चामराणं, तेल्लसमुग्गाणं कोट्टस मुग्गाणं पत्तसमुग्गाणं चोयसमुग्गाणं तगरसमुग्गाणं एलासमुग्गाणं हरियालसमुग्गाणं हिंगुलयसमुग्गाणं मणोसिलासमुग्गाणं अंजणसमुग्गाणं, अट्ठसयं झयाणं, अट्ठसयं धूवकडुच्छ्याणं संनिक्खित्तं चिट्ठति ॥ ४२०. तस्स णं सिद्धायतणस्स उप्पि बहवे अट्ठट्ठमंगलगा झया छत्तातिछत्ता ॥ १. चंदप्पभवइरवेरुलियणाणामणिकणगरयण दर्शष तासि णं जिणपडिमाणं पुरतो असतं' विमलमहरिहतवणिज्ज्ज्ज लविचित्तदंडाओ एवं पाठो लभ्यते। चिल्लियाओ (क, ख, ग, ट, त्रि)। ६. अतोग्रे 'ता' प्रतौ संग्रहणीगाथाद्वयं लभ्यते२. एष पाठः क, ख, ग, ट, त्रि' आदर्शेषु 'संखक- चंदणकलसा भिंगारा, चेव होंति थालाओ। __ कुंद' इति पाठानन्तरं विद्यते। पातीओ सुपतिढा, मणगुलिया वातकरगा य ॥१॥ ३. सलीलं ओहारेमाणीओ (क, ख, ग, ट, त्रि)। चित्ता रयणकरंडा, हयगयणरकंठका य चंगेरी॥ वत्तौ चामराणि गहीत्वा सलील वीजयन्त्यः' पडला सीहासण छत्त, चामरा समुग्गग झया य ॥२॥ इति व्याख्यातमस्ति । 'ता' प्रतावपि वृत्ति- वत्तावपि एतद् गाथाद्वयं उल्लिखितमस्ति, अत्र संवादी पाठोस्ति । ततः स एव मूले स्वीकृतः । सङ्ग्रहणी गाथा४. अतोने क, ख, ग, ट, त्रि' आदर्शषु एतावान् चंदणकलसा भिंगारगा य, आयंसगा य थाला य । अतिरिक्तः पाठो लभ्यते-'विणओणयाओ पाईओ सुपइट्टा, मणगुलिया वायकरगा य ॥शा पायवडियाओ पंजलीउडाओ' । एतत् पाठान्तरं चित्ता रयणकरंडा, हयगयणरकंठगा य चंगेरी। 'ता' प्रती नास्ति उपलब्धम । वृत्तौ राय- पडला सीहासण छत्त चामरा समुग्गय झया य ॥२॥ पसेणइय (सू० २५७) सूत्रे तद् वृत्तावपि- ७. सं० पा०-हयकंठगाणं जाव उसभकंठगाणं नास्ति। पुप्फचंगेरीणं जाव लोमहत्थगचंगेरीणं पूफ्फ५. 'ता' प्रतौ तत्थ णं देवच्छंदए असतं' इति पडलगाणं अट्ठसयं तेल्लसमुग्गाणं जाव धूवकडुपाठोस्ति, वृत्तौ च 'तस्मिन् देवच्छन्दके जिन च्छयाणं। प्रतिमानां पुरतोऽष्टशतं' इति व्याख्यातमस्ति । ८. अतोने क, ख, ग, ट, त्रि' आदर्शषु अतिरिक्तः वृत्तिव्याख्यानुसारी पाठ एव स्वीकृतः । शेषा- पाठी लभ्यते-उत्तिमागारा सोलसविहेहिं www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy