________________
जीवाजीवाभिगमै
सकमालपवालपल्लववरंकुरधरा' विचित्तमणि रयणसुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा सस्सिरीया' सउज्जोया अधियं णयणमणणिव्वुतिकरा अमयरससमरसफला पासादीया दरिसणिज्जा अभिरूवा पडिरूवा॥
३८८. ते णं चेइयरुक्खा अण्णेहिं बहूहिं तिलय-लवय-छत्तोवग-सिरीस-सत्तिवण्णदहिवण्ण-लोद्ध-धव-चंदण-[अज्जुण ? ] '-नीव-कुडय-कर्यब-पणस-ताल-तमाल-पियाल-पियंगुपारावय-रायरुक्ख-नंदिरुखेहि सव्वओ समंता संपरिक्खित्ता॥
३८६. ते णं तिलया जाव नंदिरुक्खा 'कुस-विकुस-विसुद्धरुक्खमूला मूलमंतो" कंदमंतो जाव' सुरम्मा ॥
३६०. ते णं तिलया जाव नंदिरुक्खा अण्णाहिं बहूहि पउमलयाहिं जाव सामलयाहिं सव्वतो समंता संपरिक्खित्ता। ताओ णं पउमलयाओ जाव सामलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ।
३६१. तेसि णं चेइयरुक्खाणं उप्पि अट्ठमंगलगा 'झया छत्तातिछत्ता" ॥
३६२. तेसि णं चेइयरुक्खाणं पुरओ ‘पत्तेयं-पत्तेयं'' मणिपढिया पण्णत्ता । ताओ णं मणिपेढियाओ जोयणं आयाम-विक्खंभेणं, अद्धजोयणं बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ॥
३६३. तासि णं मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं महिंदज्झए पण्णत्ते। ते णं महिंदज्झया अट्ठमाइं जोयणाई उड्ढं उच्चत्तेणं, अद्धकोसं उव्वेहेणं, अद्धकोसं विक्खंभेणं, वइरामय-वट्टलट्ठसंठिय-सुसिलिट्ठपरिघट्ठमट्ठसुपतिट्ठिता विसिट्ठा अणेगवर-पंचवण्णकुडभीसहस्स-परिमंडियाभिरामा वा उद्धयविजयवेजयंतीपडाग-छत्तातिछत्तकलिया तंगा गगणतलमणलिहंतसिहरा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ।।
३६४. तेसि णं महिंदज्झयाणं उप्पि अट्ठमंगलगा झया छत्तातिछत्ता।
३६५. तेसि णं महिंदज्झयाणं पुरओ ‘पत्तेयं-पत्तेयं णंदा पुक्खरिणी पण्णत्ता । ताओ णं पुक्खरिणीओ अद्धतेरसजोयणाई आयामेणं 'छ जोयणाई सक्कोसाइं" विक्खंभेणं, दस१. जंबूणयरत्तमउयसुकुमालवालपल्लवसोभंतवरं - ५. मूलवंतो (क, ख, ग, ट, त्रि)।
कुरग्गसिहरा (क,ख,ग,ट,त्रि); जंबूणय रत्तम- ६. जी०३।२७४-२७६ । उयसुकुमालकोमलपवालपल्लववरंकुरधरा (ता); ७. जी० ३।२६८ । क्वचित्पाठः 'जंबूणयरत्तमउयसुकुमालकोमल- ८. जी० ३।२६८ । पल्लवंकरग्गसिहरा' (म)।
६. उप्पि बहवे (क, ख, ग, ट, त्रि)। २. समिरीया (ख)।
१०. जाव हत्थगा (ता); जाव सहस्सपत्तहत्थगा ३. ५८३ सूत्रे 'अज्जुणा' इति पदं दृश्यते । औप- सव्वरयणामया जाव पडिरूवा (मव) । पातिकेपि (सूत्र ६) 'चंदणेहि अज्जुणेहि' इति ११. तिदिसिं तओ (क, ख, ग, ट, त्रि)। पाठो लभ्यते।
१२. गगणतलमभिलंघमाणसिहरा (क, ख, ग, ट, ४. 'ता' प्रतो 'बहहिं तिलएहि लवएहिं' इत्यादीनि ता, त्रि)। सर्वाणि वृक्षवाचकानि पदानि तृतीया बहुवच- १३. तिदिसि तओ (क, ख, ग, ट, त्रि)। नान्तानि दृश्यन्ते ।
१४. छ सकोसाइं जोयणाई (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org