________________
३३५
तच्चा चउन्विहपडिवत्ती अच्छाओ जाव पडिरूवाओ॥
३८१. तासि णं मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं 'चेइयथभे पण्णत्ते"। ते णं चेइयथभा 'दो जोयणाई आयाम-विक्खंभेणं, सातिरेगाइं दो जोयणाई उड्ढे उच्चत्तेणं', सेया संखंक-कुंद-दगरय-अमयमहियफेणपुंजसण्णिकासा सव्वरयणामया अच्छा जाव पडिरूवा ।।
३८२. तेसि णं चेइयथूभाणं उप्पि अट्ठमंगलगा बहुकिण्हचामरझया छत्तातिछत्ता ॥
३८३. तेसि णं चेतियथभाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि मणिपेढियाओ पण्णत्ताओ। ताओ णं मणिपेढियाओ जोयणं आयाम-विक्खंभेणं, अद्धजोयणं बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ।
३८४. तासि णं मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ' पलियंकणिसण्णाओ थूभाभिमुहीओ चिट्ठति,' तं जहा-उसभा वद्धमाणा चंदाणणा वारिसेण ॥
३८५. तेसि णं चेइयथूभाणं पुरओ पत्तेयं-पत्तेयं मणिपेढियाओ पण्णत्ताओ। ताओ णं मणिपेढियाओ दो-दो जोयणाई आयाम-विक्खंभेणं, जोयणं बाहल्लणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ।
३८६. तासि णं मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं चेइयरुक्खे पण्णत्ते, ते णं चेइयरुक्खा अट्ठजोयणाई उड्ढं उच्चत्तेणं, अद्धजोयणं उव्वेहेणं, दो जोयणाई खंधी, अद्धजोयणं विक्खंभेणं, छजोयणाई विडिमा, बहुमज्झदेसभाए अट्ठजोयणाई आयाम-विक्खंभेणं", साइरेगाइं अट्ठजोयणाई सव्वग्गेणं पण्णत्ता॥
३८७. तेसि णं चेइयरुक्खाणं अयमेतारूवे वण्णावासे पण्णत्ते, तं जहा–'वइरामयमूलरययसुपतिट्टितविडिमा" रिट्ठामयकंद-वेरुलियरुइल-खंधा सुजातवरजातरूवपढमगविसालसाला नाणामणिरयणविविधसाहप्पसाह - वेरुलियपत्त- तवणिज्जपत्तवेंटा जंबूणयरत्तमउय
१. चेइयथूभा पण्णत्ता (क, ख, ग, ट, ता, त्रि,
प्रस्तुतसूत्रस्य वृत्तो 'सापि चाई योजनं मव)।
विष्कम्भेण' इति व्याख्यातम्, किन्तु एतत् २. साइरेगाइं दो जोयणाई उडढं उच्चत्तेणं दो सम्यग् न प्रतीयते । रायपसेणइय (सू० २२७ जोयणाई आयामविक्खंभेणं (ता, मव)।
वृत्ति पृ० २१६) 'अष्टौ योजनानि विष्कम्भेण' ३. "झया पण्णत्ता (क, ख, ग, ट, त्रि)।
इति व्याख्यातमस्ति तथा जम्बूद्वीपप्रज्ञप्ति४. मणिपीढियाणं (त्रि)।
वृत्तावपि (पत्र ३३२) 'अष्टो योजनानि ५. मेत्तीओ (ता)।
आयामविष्कम्भाभ्यां' इति व्याख्यातं दृश्यते, ६. संपलियंक' (ता)।
अतः 'अट्ट जोयणाई' इति पाठः एव समी७. सन्निविट्ठाओ चिळंति (क, ग, त्रि); चीनोस्ति।
सन्निखित्ताओ चिट्ठति (ख, ट, राय० सू० १०. विक्खंभेणं (ता, मवृ)। २२५)।
११. वइरामयमूला रययसुपतिट्ठिता विडिमा (क, ८. पुरओ तिदिसिं (क, ख, ग, ट, त्रि)।
ख, ग, ट, त्रि)। ६. अद्धजोयणाई (क, ग, ट, त्रि) । मलयगिरिणा १२. रिट्ठामयविउलकंद (क, ख, ग, ट, ता, त्रि)।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International