SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३२० जीवाजीवाभिगमे सुत्तबद्धा वग्घारियमल्लदामकलावा । ते णं दामा तवणिज्जलंबूसगा' सुवण्णपतरगमंडिता' णाणामणि रयण-विविधहारद्धहारउवसोभितसमुदया जाव' सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति। तेसि णं णागदंतगाणं उरि अण्णाओ दो दो णागदंतपरिवाडीओ पण्णत्ताओ। ते णं णागदंतगा मुत्ताजालंतरुसिय 'हेमजाल-गवक्खजाल-खिखिणीघंटाजालपरिक्खित्ता अब्भुग्गता अभिणिसिट्ठा तिरियं सुसंपग्गहित्ता अहेपण्णगद्धरूवा पण्णगद्धसंठाणसंठिता सव्ववइरामया अच्छा जाव पडिरूवा महता-महता गयदंतसमाणा पण्णत्ता समणाउसो! तेसु णं णागदंतएसु बहवे रययामया सिक्कया पण्णत्ता। तेसु णं रययामएसु सिक्कएसु बहवे वेरुलियामईओ धूवघडीओ पण्णत्ताओ । ताओ णं धूवघडीओ कालागरु-पवरकुंदुरुक्कतुरुक्क-धूवमघमघेतगंधुद्धयाभिरामाओ सुगंधवरगंधगंधियाओ गंधवट्टिभूयाओ ओरालेणं मणण्णणं मणहरेणं घाणमणविव्वइकरेणं गंधेणं 'ते पएसे" सव्वतो समंता आपरेमाणीओ आपूरेमाणीओ 'सिरीए अतीव-अतीव” उवसोभेमाणीओ-उवसोभेमाणीओ चिट्ठति ।। ३०३. विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीधियाए दो दो सालभंजियापरिवाडीओ पण्णत्ताओ। ताओ णं सालभंजियाओ लीलट्ठिताओ सुपइट्ठियाओ सुअलंकिताओ णाणाविहरागवसणाओ णाणामल्लपिणद्धाओ मुट्ठीगेज्झसुमज्झाओ आमेलगजमलजुयलवट्टियअब्भुण्णयपीणरचियसंठियपओहराओ रत्तावंगाओ असियकेसीओ मिदुविसयपसत्थलक्खण-संवेल्लितग्गसिरयाओ ईसिं असोगवरपादवसमुट्ठिताओ वामहत्थगहितग्गसालाओ ईसि अद्धच्छिकडक्खचेट्ठिएहिं लूसेमाणीओ विव, चक्खुल्लोयणलेसेहि अण्णमण्णं खिज्जमाणीओ इव, पुढविपरिणामाओ सासयभावमुवगताओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्का विव उज्जोएमाणीओ विज्जुघणमिरिय-" सूरदिप्पंततेय-अहिययरसंनिकासाओ सिंगारागारचारुवेसाओ पासादीयाओ दरिसणिज्जाओ १. "लंबूसा (ता)। सुमज्झा आमेलगजमलजुयलवट्टियअब्भुण्णय२. पतरमंडिता (ता)। पीणरइयसंठियपओहराओ। रायपसेणइयवृत्ती ३. जी० ३।२६५। (पृ० १६५) एष एव स्वीकृतपाठसंवादी क्रमो ४. उप्पि (ता)। लभ्यते । ५. सं० पा०—मत्ताजालंतरुसिया तहेव जाव ६. मलयगिरिणा प्रस्तुतसूत्रस्य वृत्ती 'अहूतिर्यग्व___ समणाउसो !। लितं' इति व्याख्यातमस्ति । रायपसेणइय ६. तपएसे (क, ख, ग, ट); तप्पएसे (त्रि)। वृत्तौ (पृ० १६६) 'अर्ध-तिर्यग्वलितं' इति ७. अतीव अतीव सिरीए (क, ख, ग, ट, त्रि)। लिखितं लभ्यते । व्याख्यानुसारेण तत्रापि 'अहूं' ८. नाणागारवसणाओ (क, ख, ग, ट, त्रि)। इति पदं युज्यते । एतद् देशीभाषापदं अतोने मलयगिरिवृत्ती केचित् पाठा: भिन्न- विद्यते, 'आडो' इति भाषायाम । क्रमेण व्याख्याताः सन्ति--रत्तावंगाओ असिय- १०. पिज्जमाणीओ (ग); खिज्जेमाणीओ (ता); केसीओ मिदुविसयपसत्थलक्खणसंवेल्लितग्ग- विज्जमाणीओ (क्व)। सिरयाओ णाणामल्लपिणद्धाओ मुट्ठीगेज्झ- ११. मरीचि (क, ख, ग, ट); "मिरीयि (ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy