SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३०२ जीवाजीवाभिगमे २३७. चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररण्णो अभितरियाए परिसाए कति देविसया पण्णत्ता ? मज्झिमियाए परिसाए कति देविसया पण्णत्ता ? बाहिरियाए परिसाए कति देविसया पण्णत्ता ? गोयमा ! चमरस्स णं असुरिंदस्स असुरकुमाररण्णो अभितरियाए परिसाए अट्ठा' देविसया पण्णत्ता, मज्झिमियाए परिसाए तिण्णि देविसया पण्णत्ता, बाहिरियाए अड्ढाइज्जा' देविसया पण्णत्ता॥ २३८. चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररण्णो अभितरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता ? मज्झिमियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता ? बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता ? अभितरियाए परिसाए देवीणं केवतियं कालं ठिती पण्णत्ता ? मज्झिमियाए परिसाए देवीणं केवतियं कालं ठिती पण्णत्ता ? वाहिरियाए परिसाए देवीणं केवतियं कालं ठिती पण्णत्ता ? गोयमा ! चमरस्स णं असुरिंदस्स असुरकुमाररण्णो अभितरियाए परिसाए देवाणं अड्ढाइज्जाइं पलिओवमाइं ठिती पण्णत्ता, मज्झिमियाए परिसाए देवाणं दो पलिओवमाई ठिती पण्णत्ता, बाहिरियाए परिसाए देवाणं दिवढं पलिओवमं ठिती पण्णत्ता, अभितरियाए परिसाए देवीणं दिवड्ढं पलिओवमं ठिती पण्णत्ता, मज्झिमियाए परिसाए देवीणं पलिओवमं ठिती पण्णत्ता, बाहिरियाए परिसाए देवीणं अद्धपलिओवमं ठिती पण्णत्ता॥ २३६. से केणठेणं भंते ! एवं वुच्चति--चमरस्स असुरिंदस्स असुरकुमाररण्णो तओ परिसाओ पण्णत्ताओ, तं जहा-समिया चंडा जाया। अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया ? गोयमा ! चमरस्स णं असुरिंदस्स असुरकुमाररण्णो अभितरपरिसा देवा वाहिता हव्वमागच्छंति, णो अव्वा हिता। मज्झिमपरिसा देवा वाहिता हव्वमागच्छंति, अव्वाहितावि । बाहिरपरिसा देवा अव्वाहिता हव्वमागच्छंति । अदुत्तरं च णं गोयमा ! चमरे असुरिंदे असुरकुमारराया अण्णयरेसु उच्चावएसु कज्ज-कोडंबेसु समुप्पन्नेसु अभितरियाए परिसाए सद्धि सम्मुइ-संपुच्छणाबहुले विहरइ, मज्झिमियाए परिसाए सद्धि पयं पवंचेमाणे-पवंचेमाणे विहरति, बाहिरियाए परिसाए सद्धि पयं पचंडेमाणे-पचंडेमाणे विहरति । से तेणठेणं गोयमा ! एवं वुच्चइ-चमरस्स णं असुरिंदस्स १. अड्ढाइज्जा (त्रि, मव)। २. अदधदा (त्रि, मव)। मलयगिरिवत्ती 'अर्ध ततीयानि त्रीणि अर्धचतर्थानि' अनेन क्रमेण व्याख्यातमस्ति । हस्तलिखितवृत्तेः त्रिपाठयां प्रतावपिवृत्त्यनुसारी पाठः उपलब्धः । किन्तु मलयगिरिवृत्ती द्वये सङ्गहणीगाथे उद्धृते स्तः, तत्रापि स्वीकृतपाठस्य संवादित्वं लभ्यते- चउवीसा अट्ठवीसा बत्तीसससस्स देवचम रस्स। अट्ठातिण्णि तहा अड्ढाइज्जा य देविसया॥१॥ प्रस्तुताधिकारस्य २४२ सुत्रेपि 'अद्धपंचमा चत्तारि अद्भुट्टा' एष क्रमो विद्यते, अनेनापि स्वीकृतपाठस्य पुष्टिर्जायते । भगवती (वृत्ति पत्र २०२) वृत्ती असुरेन्द्रस्य देवीशतानि स्वीकृतपाठक्रमेण उपलभ्यते-तथा देवीशतानि क्रमेणाध्युष्टानि त्रीणि साढे च द्वे इति । ३. इह भूयान् वाचनाभेद इति यथाऽवस्थितसूत्रे पाठनिणयार्थे सुगममपि सूत्रमक्षरसंस्कारमात्रेण विवियते (मव)। ४. सद्धं (ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy