SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २६४ जीवाजीवाभिगमे तणुकसिणणिद्धभुमगा अल्लीणपमाणजुत्तसवणा सुसवणा पीणमट्ठरमणिज्जगंडलेहा चउरंसपसत्थसमणिडाला कोमुतिरयणिकरविमलपडिपुण्णसोम्मवयणा छत्तुन्नयउत्तिमंगा कुडिलसुसिणिद्धदीहसिरया छत्तज्झयजूवथूभदामिणिकमंडलुकलसवाविसोत्थियपडागजवमच्छकुम्मरहवरमगरसुकथालअंकूसअट्ठावयवीईसुपइठक मऊरसिरियाभिसेयतोरणमेइणि उदधिवरभवणगिरिवरआयंसल लियगय - उसभसीहचमरउत्तमपसत्यबत्तीसलक्खणधरीओ हंससरिसगईओ कोइलमहरगिरसूस राओ कंताओ सव्वस्स अणुमयाओ ववगयवलिपलियवंगदुवण्णवाहीदोभग्गसोगमुक्का उच्चत्तेण य नराणथोवूणमुसियाओ सब्भावसिंगारचारुवेसा संगतहसियभणियचेट्ठियविलाससंलावणिउणजुत्तोवयारकुसला सुंदरथणजहणवयणकरचरणणयणलावण्णवण्णरूवजोवणविलासकलिया नंदणवण विवरचारिणीउव्व अच्छराओ अच्छेरगपेच्छणिज्जा पासाइतातो दरिसणिज्जातो अभिरूवाओ पडिरूवाओ। तासि णं भंते ! मणईणं केवतिकालस्स आहारठे समुप्पज्जति! गोयमा ! चउत्थभत्तस्स आहारठे समुप्पज्जति । ते णं भंते ! मणुया किमाहारमाहारेंति ? गोयमा ! पुढविपुप्फफलाहारा ते मणुयगणा पण्णत्ता समणाउसो! तीसे णं भंते ! पुढवीए केरिसए अस्साए पण्णत्ते ? गोयमा ! से जहाणामए गुलेति वा खंडेति वा सक्कराति वा मच्छंडियाति वा भिसकंदेतिवा पप्पडमांततेति वा पुप्फउत्तराइ वा पउमुत्तराइ वा अकोसिताति वा विजताति वा महाविजयाइ वा पायसोवमाइ वा उवमाइ वा अणोवमाइ वा चउरक्के गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदग्गिकढिए वण्णेणं उववेए जाव फासेणं, भवेतारूवे सिता ? नो इणट्टे समझें। तीसे णं पुढवीए एत्तो इट्टयराए चेव जाव मणामतराए चेव आसाए णं पण्णत्ते । तेसि णं भंते ! पुप्फफलाणं केरिसए अस्साए पण्णत्ते? गोयमा ! से जहानामए रण्णो चाउरंतचक्कवट्टिस्स कल्लाणे पवरभोयणे सतसहस्सनिप्फन्ने वण्णेणं उववेए गंधेणं उववेए रसेणं उववेए फारोणं उववेए अस्सायणिज्जे वीसायणिज्जे दीवणिज्जे दप्पणिज्जे वींहणिज्जे मयणिज्जे सविदियगातपल्हायणिज्जे भवेतारूवे सिता? णो तिणटठे समटठे । तेसि णं पुप्फफलाणं एत्तो इतराए चेव जाव अस्साए णं पण्णत्ते । ते णं भंते ! मणुया तमाहारेत्ता कहि वसहि उति ? गोयमा ! रुक्खगेहालता णं ते मणयगणा पण्णत्ता समणाउसो ! ते णं भंते ! रुक्खा किंसंठिया पण्णत्ता ? गोयमा ! कूडागारसंठिता पेच्छाघरसंठिता छत्तागारसंठिता झयसंठिया थूभसंठिया तोरणसंठिया गोपुरवेतियपालगसंठिया अट्टालगसंठिया पासायसंठिया हम्मितलसंठिया गवक्खसंठिया वालग्गपोतियसंठिया अण्णे तत्थ बहवे वरभवणसयणासणविसिटूसंठाणसंठिया सुभसीतलच्छाया णं ते दुमगणा पण्णत्ता समणाउसो ! अत्थि णं भंते ! एगोरुयदीवे दीवे गेहाति गेहाययणाति वा ? णो तिणठे समठे! रुक्खगेहालया णं ते मणुयगणा पण्णत्ता समणाउसो ! अत्थि णं भंते ! एगोरुयदीवे २ गामाति वा णगराति वा जाव सन्निवेसाति वा? णो तिणठे समठे । जहच्छियकामगामिणो णं ते मणय गणा पण्णत्ता समणाउसो ! अस्थि णं भंते ! एगूरुयदीवे असीति वा मसीइ वा विवणीइ वा पणीइ वा वाणिज्जाइ वा ? नो तिणठे सगळे । ववगयअसिमसिकिसिविवणिवणिज्जा णं ते मणयगणा पण्णत्ता समणाउसो ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy