SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ पर उल्लेख किया है।' एक स्थान पर जीवाभिगम-चूणि का भी उल्लेख किया है। वृत्ति का ग्रन्थ परिमाण तीन हजार सात सौ श्लोक है: प्रत्यक्षरगणनातो ग्रन्थमानं विनिश्चितम् । सप्तत्रिशच्छतान्यत्र श्लोकानां सर्वसंख्यया ।। १. (क) रायपसेणियवृत्ति पृ० १०० आह च जीवाभिगममूलटीकाकृत्-विजयदूष्यं वस्त्रविशेषः इति । (ख) वही, पृ० १५८ आह च जीवाभिगममूलटीकाकारः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते इति । जीवाभिगममूलटीकाकारेण-आवर्तनपीठिका यत्रेन्द्र कीलको भवति इति । (ग) वही, पृ० १५६ आह च जीवाभिगममूलटीकाकृत् --कूटो माडभागः उच्छयः शिखरम् इति । आह च--जीवाभिगममूलटीकाकृत्-अंकमयाः पक्षास्तदेकदेशभूता एवं पक्ष बाहवोऽपि द्रष्टव्या इति। (घ) वही, पृ० १६० उक्तं च जीवाभिगममूलटीकाकारेण ओहाडणी हारग्रहणं महत् क्षुल्लकं च पुंछनी इति । (च) वही, पृ० १६१ ___ आह च जीवाभिगममूलटीकाकृत् - नेषेधिकी निषीदनस्थानम् इति । (छ) वही, पृ० १६८ आह च जीवाभिगममूलटीकारः प्रकण्ठौ पीठविशेषी इति । (ज) वही, पृ० १६६ उक्तं च जीवाभिगममूलटोकायाम्-प्रासादावतंसको प्रासादविशेषौ इति । (झ) वही, पृ० १७६ उक्तं च जीवाभिगममूलटीकायाम्- मनोगुलिका नाम पीठिका" इति । (ट) वही, पृ० १७७ उक्तं च जीवाभिगममूलटीकाकारेण-हयकण्ठौ-हयकण्ठप्रमाणो रत्नविशेषौ एवं सर्वेऽपि कण्ठा वाच्या इति। (8) वही, पृ० १८० उक्तं च जीवाभिगममूलटोकायाम् --तैलसमुद्गको सुगन्धितैलापारौ । (3) वही, पृ० १८६ जीवाभिगममूलटीकायामपि ४६ ..."उप्पित्थं श्वासयुक्तम्” इति । (6) वही, पृ० १६५ उक्तं च जीवाभिगममूलटीकायाम् -- दगमण्डपाः... स्फाटिका मण्डपा इति । (त) वही, पृ० २२६ जीवाभिगममूलटीकाकारः----"बिब्बोयणा-उपधानकान्युच्यन्ते” इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy