SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ २७८ १२६. सेतं नेरइया || १. अणुभावे (क, ट) । २. मतिवगंती (ता) । ३. होंति तिरियमणुसु ( ता ) । ४. होति (ता) । ५. 'ता' प्रति मलयगिरिविवरणं च मुक्त्वा अन्येषु आदर्शषु द्वयोर्गाथयोर्व्यत्ययः तद्गतचरणयोश्च व्यत्ययो दृश्यते- उसासे अणुतावे', कोहे माणे य मायलोभे य । चत्तारि य सण्णाओ, नेरइयाणं तु परिणाम ||२|| एत्थ किर अतिवयंती', नरवसभा केसवा जलचरा य । रायाणो मंडलिया, जे य महारंभकोडुंबी ॥१॥ भिन्नमुहुत्त नरसु, “तिरियमणुएसु होंति" चत्तारि । देवेसु अद्धमासो, उक्कोस विउव्वणा भणिया ॥२॥ 'जे पोग्गला अणिट्ठा, नियमा सो तेसि होई आहारो । संठाणं तु अणिट्ठ, नियमा हुंडं तु नायव्वं ॥ ३ ॥ असुभ विव्वणा खलु, नेरइयाणं तु होइ सव्वेसि । वे उव्वियं सरीरं, असंघयण हुंडा ॥४॥ अस्साओ उववण्णो, अस्साओ चेव चयइ' निरयभवं । सव्व ढव जीवो, सव्वेसु ठिइविसेसेसुं ।।५। उववारण व सायं, नेरइओ देवकम्मुणा वावि । अज्झवसाणनिमित्तं, अहवा 'नेरइयाणुप्पाओ", Stati दुक्खेण भियाणं, अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव अणुबद्धं । नरए इयाणं, अहोनिसं पच्चमाणानं ॥ ८ ॥ तेया कम्मसरीरा सुहुमसरीरा य जे अपज्जत्ता । जीवेण मुक्कमेत्ता, वच्चंति सहस्ससो भेयं ॥६॥ एत्थ य भिन्नमुहुत्तो, पोग्गल असुहा य होइ अस्साओ । उववाओ उप्पाओ, अच्छि सरीरा उ बोद्धव्वा ॥ १० ॥ वेयणसयसंपगाढाणं ॥ ७ ॥ सुभाविवा खलु, नेरइयाणं तु होइ सव्वेसि । संठाणं पिय तेसि नियमा हुंडं तु नायव्वं । जे पोग्ला अणिट्ठा नियमा सो तेसि होइ आहारो । वेव्वितं सरीरं असंघयण हुंड संठाणं । ६. वचइ (क, ख, ग ) ; जहति ( ट ) । Jain Education International जीवाजीवाभिगमे कम्माणुभावेणं ।।६।। पंचजोयणसया इं" । ७. 'ता' प्रति मलयगिरिविवरणं च मुक्त्वा अन्येषु आदर्शेषु 'तेयाकम्मसरीरा' एषा गाथा अतः पूर्वं विद्यते । ८. रइयाणुप्पाओ गाउय उक्कोस पंच जोयणसयाई (मवृपा) ६. तेता' (क ) । १०. अतोग्रे ‘क, ख, ग, ट' संकेतितादर्शेषु एका अतिरिक्ता गाथा लभ्यते अतिसीतं अतिउन्हं, अतितिण्हा अतिखूहा अतिभयं वा । निरए नेरइयाणं, दुक्खसयाई अविस्सामं ॥ मलयगिरिवृत्तौ नास्ति व्याख्याता । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy