SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ तच्चा चउन्विहपडिवत्ती १. तत्थ जेते एवमाहंसु 'चउविधा संसारसमावण्णगा जीवा पण्णत्ता' ते एवमाहंसू. तं जहानेरइया तिरिक्खजोणिया मणुस्सा देवा ॥ २. से किं तं नेरइया ? नेरइया सत्तविधा पण्णत्ता, तं जहा-पढमापढविनेरइया' दोच्चापुढविनेरइया तच्चापुढविनेरइया चउत्थापुढवीनेरइया पंचमापुढवीनेरइया हट्टापुढविनेरइया सत्तमापुढवीनेरइया।। ३. पढमा णं भंते ! पुढवी किनामा किंगोत्ता पण्णत्ता ? गोयमा ! घम्मा णामेणं, रयणप्पभा गोत्तेणं ॥ ४. दोच्चा णं भंते ! पुढवी किनामा किंगोत्ता पण्णत्ता ? गोयमा ! वंसा णामेणं, सक्करप्पभा गोत्तेणं । एवं एतेणं अभिलावेणं सव्वासिं पुच्छा, णामाणि इमाणि सेला तच्चा अंजणा चउत्थी रिट्ठा पंचमी मघा छट्ठी माघवती सत्तमा जाव' तमतमा गोत्तेणं पण्णत्ता ॥ ५. इमा णं भंते ! रयणप्पभापुढवी केवतिया बाहल्लेणं पण्णत्ता ? गोयमा ! इमा गं रयणप्पभापुढवी असिउत्तरं जोयणसयसहस्सं बाहल्लेणं पण्णत्ता । एवं एतेणं अभिलावेणं इमा गाहा अणुगंतव्वा आसीतं बत्तीसं, अट्ठावीसं तहेव' वीसं च । __ अट्ठारस सोलसगं, अठ्ठत्तरमेव हिट्ठिमिया ॥१॥ ६. इमा णं भंते ! रयणप्पभापुढवी कतिविधा पण्णत्ता ? गोयमा ! तिविधा पण्णत्ता, तं जहा-खरकंडे पंकबहुले कंडे आववहुले कंडे ।। १. पढमपु (क, ख, ट)। घम्मा वंसा सेला अंजण रिट्रा भधाय माघ२. पण्ण० ११५३ । वती। ३. 'ता' प्रतौ अस्यालापकस्य पाठ एवमस्ति- सत्तण्हं पुढवीणं एए नामा उ नायव्वा ॥१॥ एवं घम्मा वंसा सेला अंजणरिट्टा मघा य रयणा सक्कर वालुय पंका धूमा तमा तममाघवती। सत्तण्डं पुढवीणं एते णामा मुणे तमा य । तव्वा जाव सत्तमा माघवती णामेणं तमतमा ___ सत्तण्डं पुढवीणं एए गोत्ता मुणेषव्या ॥२॥ गोत्तेणं पण्णत्ता। मलयगिरिवृत्ती पाठान्तरस्य । ४. जोतण (क)। उल्लेखोस्ति–अत्र केषुचित्पुस्तकेषु संग्रहणि ५. च होति (ता, मवृ) । गाथे ६. अवबहुले (क); आदबहुले (ता)। २५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy