SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ दोच्चातिविहपडिवत्ती २४३ जहणणं अंतमुत्तं, उक्कोसेणं तिण्णि पलिओवमाई पुव्वकोडीपुहत्तमब्भहियाई । धम्म - चरणं पडुच्च जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी | ५५. एवं कम्मभूमियावि भरहेरवयावि', णवरं - खेत्तं पडुच्च जहणेणं अंतोमुहुत्तं, कोसेणं तिणि पओिवमाई देसूणपुव्वको डिमन्भहियाई' | धम्मचरणं पडुच्च जहणणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी | ५६. पुव्वविदेह-अवरविदेहित्थीणं खेत्तं पडुच्च जहणेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडीपुहत्तं । धम्मचरणं पडुच्च जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी ॥ ५७. अकम्मभूमिकमणुस्सित्थी' णं भंते! अकम्मभूमिक मणुस्सित्थित्ति कालओ hafai होइ ? गोयमा ! जम्मणं पडुच्च जहणेणं देणं पलिओवमं पलिओ मस्स असंखेज्जइभागेणं ऊणं, उक्कोसेणं तिष्णि पलिओवमाई । संहरणं पडुच्च जहणणं अंतमुत्तं, उक्कोसेणं तिण्णि पलिओवमाई देसूणाए पुव्वकोडीए अमहियाई || ५८. हेमवरण्णव अकम्मभूमिकमणुस्सित्थी णं भंते ! हेमवएरण्णवए अकम्मभूमि सिथिति कालओ केवच्चिरं होइ ? गोयमा ! जम्मणं पडुच्च जहणेणं देसूणं पलिओवमं पलिओवमस्स असंखेज्जइभागेणं ऊणगं, उक्कोसेणं पलिओवमं । संहरणं * पडुच्च जहणेणं अंतोमुहुत्तं, उक्कोसेणं पलिओवमं देसूणाए पुव्वकोडीए अब्भहियं ॥ ५६. हरिवासरम्मगवासअकम्मभूमिगमणुस्सित्थी णं भंते ! हरिवासरम्मगवासअम्मभूमिगमणुस्सित्थिति कालओ केवच्चिरं होइ ? गोयमा ! जम्मणं पडुच्च जहणेणं सूणाई दो पलिओमाई' पलिओवमस्स असंखेज्जइभागेणं ऊणगाई, उक्कोसेणं दो पलिओवमाइं । संहरणं' पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं दो पलिओवमाई देसूणपुव्वभिहिया || ६०. उत्तरकुरुदेव कुरुअकम्मभूमिगमणुस्सित्थी' णं भंते ! उत्तरकुरुदेवकुरुअकम्मभूमिगमणुस्सित्थित्ति कालओ केवच्चिरं होइ ? गोयमा ! जम्मणं पडुच्च जहण्णेणं देसूणाई तिष्णि पलिओवमाइं पलिओवमस्स असंखेज्जइभागेणं ऊणगाई, उक्कोसेणं तिणि पलिओवमाइं । संहरणं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाई देसूणाए पुव्वकोडी अब्भहियाई' ।। ६१. अंतरदीवाकम्मभूमिगमणुस्सित्थी' णं भंते ! अंतरदीवाकम्मभूमिगमणुस्सित्थित्ति कालओ केवच्चिरं होइ ? गोयमा ! जम्मणं पडुच्च जहणेणं देणं पलिओवमस्स असंखेज्जइभागं पलिओवमस्स असंखेज्जइभागेण ऊणं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं । संहरणं पडुच्च जहणणेणं अंतोमुहुत्तं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं देसूणाए पुव्वकोडीए अब्भहियं ॥ १. भरतेर° (ग, ट) । २. 'कोडीअब्भहियाई (क, ख, ट) । ३. अकम्मभूमक° (ग); अकम्मभूमिग° ( ट ) । ४. साहरणं ( क, ख, ग ) । ५. पलितोवमाइं (क, ख, ग, ट) । Jain Education International ६. साहरणं (क, ख, ग ) । ७. देवकुरूणं (ग, ट ) | ८. अब्भधियाइं ( ग ) । ६. 'भूमग' (क ) ; भूमक' ( ख, ग, ट ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy