SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ दोच्चा तिविहपडिवत्ती २४१ जम्मणं पडुच्च जहण्णणं देसूणं पलिओवमं पलिओवमस्स असंखेज्ज इभागेणं ऊणगं, उक्कोसेणं तिण्णि पलिओवमाइं। संहरणं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी॥ ३१. हेमवएरण्णवए जम्मणं पडुच्च जहण्णणं देसूणं पलिओवमं पलिओवमस्स असंखेज्जइभागेण ऊणगं, उक्कोसेणं पलिओवमं । संहरणं पडुच्च जहण्णणं अंतोमु हत्तं, उक्कोसेणं देसूणा पुव्वकोडी॥ ३२. हरिवासरम्मगवासअकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जम्मणं पडुच्च जहण्णेणं देसूणाई दो पलिओवमाइं पलिओवमस्स असंखेज्जइभागेण ऊणयाई, उक्कोसेणं दो पलिओवमाइं । संहरणं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी॥ ३३. देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जम्मणं पडुच्च जहण्णेणं देसूणाई तिण्णि पलिओवमाइं पलिओवमस्स असंखेज्जइभागेण ऊणयाइं, उक्कोसेणं तिण्णि पलिओवमाइं। संहरणं पडुच्च जहण्णेणं अंतोमहत्तं, उक्कोसेणं देसूणा पुव्वकोडी॥ ३४. अंतरदीवगअकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जम्मणं पडुच्च जहण्णेणं देसूणं पलिओवमस्स असंखेज्जइभागं पलिओवमस्स असंखेज्जइभागेण ऊणयं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं। संहरणं पड़च्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी॥ ३५. देवित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णणं दसवाससहस्साइं, उक्कोसेणं पणपन्न पलिओवमाइं॥ ३६. भवणवासिदेवित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं दसवाससहस्साई, उक्कोसेणं अद्धपंचमाइं पलिओवमाइं॥ ३७. एवं असुरकुमारभवणवासिदेवित्थियाए, नागकुमारभवणवासिदेवित्थियाए जहण्णेणं दसवाससहस्साई, उक्कोसेणं देसूणाई पलिओवमाइं । एवं सेसाणवि जाव थणियकुमारीणं॥ ३८. वाणमंतरीणं जहण्णेणं दसवाससहस्साइं, उक्कोसेणं अद्धपलिओवमं ॥ ३६. 'जोइसियदेवित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं अट्ठभागपलिओवम', उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं ॥ ४०. चंदविमाणजोइसियदेवित्थीणं जहण्णणं चउभागपलिओवम, उक्कोसेणं 'तं चेव ॥ - १. "कुमाराणं (क)। २. उक्कस् (क)। ३. जोतिसीणं (क)। ४. पलिओबमभट्ठभागं (ग, ट); मलयगिरि- वृत्तावपि 'अष्टभागपल्योपम' इति व्याख्यात मस्ति । ५. "देवित्थियाए (क, ख, ग, ट) चन्द्रविमान वासिज्योतिष्कस्त्रीणाम् (म)। ६. जी० २।३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy