SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पढमा दुविहपडिवत्ती २२६ ६६. से' किं तं जलयरा ? जलयरा पंचविहा पण्णत्ता, तं जहा-मच्छगा कच्छभा मगरा गाहा सुंसुमारा॥ १००. से किं तं मच्छा ? एवं जहा पण्णवणाए जाव' जे यावण्णे तहप्पगारा', ते समासओ दुविहा पण्णत्ता, तं जहा-पज्जत्तगा य अपज्जत्तगा य ॥ १०१. तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ? गोयमा ! तओ सरीरगा पण्णत्ता, तं जहा-ओरालिए तेयए कम्मए । सरीरोगाहणा जहण्णणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं जोयणसहस्सं, छेवट्टसंघयणी', हुंडसंठिया, चत्तारि कसाया, सण्णाओवि, लेसाओ तिण्णि, इंदिया पंच, समग्घाया तिण्णि, णो सण्णी असण्णी, णसगवेया, पज्जत्तीओ अपज्जत्तीओ य पंच, दो दिट्ठीओ, दो दंसणा, दो नाणा, दो अण्णाणा, दुविहे जोगे, दुविहे उवओगे, आहारो छद्दिसिं, उववाओ तिरियमणुस्सेहितो, नो देवेहितो नो नेरइएहितो, तिरिएहितो असंखेज्जवासाउयवज्जेहितो, 'अकम्मभूमगअंतरदीवगअसंखेज्जवासाउयवज्जेसु मणुस्सेसु,' ठिती जहण्णेणं अंतोमु हुत्तं, उक्कोसेणं पुवकोडी। मारणंतियसमुग्घाएणं दुविहावि मरंति, अणंतरं उव्वट्टित्ता कहिं ? नेरइएसुवि तिरिक्खजोणिएसुवि मणुस्सेसुवि देवेसुवि, नेरइएसु रयणप्पहाए, सेसेसु पडिसेहो । तिरिएसु सव्वेसु उववज्जति संखेज्जवासाउएसुवि असंखेज्जवासाउएसुवि च उप्पएसु पक्खीसुवि । मणुस्सेसु सव्वेसु कम्मभूमिएसु, नो अकम्मभूमिएसु, अंतरदीवएसुवि संखेज्जवासाउएसुवि असंखेज्जवासाउएसुवि पज्जत्तएसुवि अपज्जत्तएसूवि । देवेसु जाव वाणमंतरा, चउगइया दुआगइया', परित्ता असंखेज्जा पण्णत्ता। से तं जलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया । १०२. से कि तं थलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया ? थलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया दुविहा पण्णत्ता, तं जहा-चउप्पयथलयरसंमच्छिमपंचेंदियतिरिक्खजोणिया परिसप्पसंमुच्छिमपंचेदियतिरिक्खजोणिया॥ १०३. से किं तं चउप्पयथलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया ? चउप्पयथलयरसंमुच्छिमपंचेंदियतिरिक्खजोणिया चउव्विहा पण्णत्ता, तं जहा-एगखुरा दुखुरा 'गंडी१. प्रस्तुतालापकस्य 'ता' प्रतौ पाठसंक्षेपो विद्यते- जल । से किं तं जज भेदो जाव सुंसुमारा एगागारा २. पण्ण० ११५६-६०। पण्णत्ता ते समासतो तं पज्ज अपज्ज तेसि णं ३. तहप्पकारा (क, ख, ग, ट)। भंते कति सरीरा ३ ओगाहा आहारे य जधा ४. सेवट्ट (क, ख, ग)। बेइंदियाणं उववातो जधा पुढ णवरं देवा ण ५. अत्र आदर्शेष मिश्रितः पाठो वर्तते-पूर्वः पाठः उववज्जति ठिती पुवकोडी समोहता वि मर पञ्चम्यन्तः उत्तरवर्ती च सप्तम्यन्तः वृत्ती एवं जस कहिं गच्छं कि णेरइओ चतुसुवि जति व्याख्यातोस्ति-उपपातो यथा व्युत्क्रान्तिपदे णेरइ कि रयण यातो रयणप्प णो सक्कर जाव तथा वक्तव्यः, तिर्यग्मनुष्येभ्योऽसङ्ख्यातवर्षाणो अधेसत्तमा पुढवीणेरइएसु उवव तिरिक्ख- युष्कवर्जेभ्यो वाच्यः, द्रष्टव्यं जीवा० श८७ मणुय देवेसु मणुस्सेसु अंतरदीवेसु उव देवेसु सूत्रस्य पादटिप्पणम् । जाव वाणसंतोसुउव णो जोति णो वेमा दुआग- ६. दुयागतिया (ग)। तिया चतुगतिया परित्ता असंखे समणाउसो सेतं ७. संमूच्छिमजलचर (मवृ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy