SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ पढमा दुविहपडिवत्ती २२७ संवच्छराणि । समोहयावि मरंति असमोहयावि मरंति। कहिं गच्छति ? नेरइयदेवअसंखेज्जवासाउयवज्जेसु गच्छंति । दुगइया दुआगइया, परित्ता असंखेज्जा । सेत्तं बेइंदिया । तेइंदिय-पदं ____८८. से' किं तं तेइंदिया ? तेइंदिया अणेगविहा पण्णत्ता', तं जहा-ओवइया' रोहिणिया जाव हत्थिसोंडा, जे यावण्णे तहप्पगारा, ते समासओ दुविहा पण्णत्ता, तं जहा –पज्जत्तगा य अपज्जत्तगा य । तहेव जहा बेइंदियाणं, णवरं सरीरोगाहणा उक्कोसेणं तिण्णि गाउयाइं, तिण्णि इंदिया, ठिती जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं एगणपण्णराईदियाइं, सेसं तहेव दुगइया दुआगइया, परित्ता असंखेज्जा पण्णत्ता । से तं तेइंदिया । चरिदिय-पदं ___ ८६. से' किं तं चरिदिया ? चरिदिया अणेगविहा पण्णत्ता, तं जहा-अंधिया पोत्तिया जाव गोमयकीडा, जे यावण्णे तहप्पगारा, ते समासओ दुविहा पण्णत्ता, तं जहा --पज्जत्तगा य अपज्जगा य॥ ६०. तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ? गोयमा ! तओ सरीरगा पण्णत्ता तं चेव णवरं--सरीरोगाहणा उक्कोसेणं चत्तारि गाउयाई, इंदियाइं चत्तारि, चक्खदंसणी अचक्खुदंसणी', ठिई उक्कोसेणं छम्मासा। सेसं जहा तेइंदियाणं जाव असंखेज्जा पण्णत्ता। से तं चरिदिया । ___६१. से किं तं पंचेंदिया ? पंचेदिया चउव्विहा पण्णत्ता, तं जहा-णेरइया तिरिक्खजोणिया मणुस्सा देवा ॥ नेरइय-पदं १२. से किं तं नेरइया ? नेरइया सत्तविहा पण्णत्ता, तं जहा-रयणप्पभापूढविनेरइया जाव" अहेसत्तमपुढविनेरइया" । ते समासओ दुविहा पण्णत्ता, तं जहा-पज्जत्तगा य अपज्जत्तगा या॥ ६३. तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ? गोयमा ! तओ सरीरगा 'उपपातो देवनारकासङ्ख्यातवर्षायुष्कवर्जेभ्य: ३. उवइया (क, ट); वेयविया (ख); उव्वशेषतिर्यग्मनुष्येभ्यः' । प्राकृतव्याकरण १११३६ विया (ग)। 'पञ्चम्यास्तृतीया च' इति पञ्चमीस्थाने ४. पण्ण० ११५० ।। सप्तमी विभक्तिरपि जायते। यदि एवं स्वी- ५. प्रस्तुतालापकस्य 'ता' प्रती पाठसंक्षेपो विद्यते क्रियतेः ? तदा नास्ति लिपिप्रमादः, किन्तु -चरिदिया वि एवं चेव जाव नव जाती सूत्रकारेणापि केषुचिच्च सप्तम्याः प्रयोगः कुल ते चेव ओगाहणा ४ ठिति मासा ६ । कृतः। ६. पुत्तिया (ख, ग, ट)। १. प्रस्तुतालापकस्य 'ता' प्रती पाठसंक्षेपो विद्यते- ७. पण्ण० ११५१ । तेंदिया वि एवं चेव णाणत्तं गाउता ३ ८. °णीवि (क, ग)। अउणपण्ण रातिदिया द्विती इंदिया ३ । ६. णीवि (क, ग)। २. मलयगिरिवत्ती अतोने 'भेदो जहा पण्णवणाए' १०. पण्ण० ११५३ । इति पाठो व्याख्यातोस्ति । ११. तमतमपुढवी (ग); तमतमापुढवी (ट)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy