SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २२४ जीवाजीवाभिगमे यावण्णे तहप्पगारा ते समासओ दुविहा पप्णत्ता, तं जहा-पज्जत्तगा य अपज्जत्तगा य'। 'तत्थ णं जेते अपज्जत्तगा ते णं असंपत्ता । तत्थ णं जेते पज्जत्तगा तेसिं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाइं, संखेज्जाइं जोणिप्पमुहसयसहस्साइं। पज्जत्तगणिस्साए अपज्जत्तगा वक्कमति-जत्थ एगो तत्थ सिय संखेज्जा, सिय असंखेज्जा, सिय अणंता॥ ७४. तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ? गोयमा ! तओ सरीरगा पण्णत्ता, तं जहा-'ओरालिए तेयए कम्मए", तहेव जहा बायरपुढविकाइयाणं, णवरंसरीरोगाहणा जहण्णेणं अंगुलस्स असंखेज्ज इभाग, उक्कोसेणं सातिरेग जोयणसहस्सं, सरीरंगा अणित्थंथसंठिया, ठिती जहणणं अंतोमुहुत्तं, उक्कोसेणं दसवाससहस्साइं जाव दुगइया तिआगइया, अपरित्ता' अणंता पण्णत्ता। सेत्तं बायरवणस्सइकाइया। ‘सेत्तं वणस्सइकाइया"। सेत्तं थावरा ।। ७५. से किं तं तसा ? तसा तिविहा पण्णत्ता, तं जहां-तेउक्काइया वाउक्काइया ओराला तसा ।। तेउकाइय-पदं ७६. से किं तं तेउक्काइया? तेउवकाइया दुविहा पण्णत्ता, तं जहा-सुहुमतेउक्काइया य वायरतेउक्काइया य॥ ७७. से किं तं सुहमतेउवकाइया ? सुहुमतेउवकाइया जहा सुहुमपुढविवकाइया, नवरं - सरीरगा सूइकलावसंठिया, एगगइया दुआगइया, परित्ता असंखेज्जा पण्णत्ता, सेसं तं चेव । सेत्तं सुहुमतेउक्काइया ॥ ७८. से कि तं बादरतेउक्काइया? बादरतेउवकाइया अणेगविहा पण्णत्ता, तं जहा -इंगाले 'जाला मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विज्जू असणी णिग्याए संघरिस१. अतोग्रे 'ता' प्रती एवं पाठसंक्षेपो विद्यते-- ७. सूयि (क,ता)। णाणत्तं णाणासंठिता ठिति दससहस्सा ओगाहणा सातिरेगं जोयणसहस्सं अपरित्ता ६. प्रस्तुतालापके 'ता' प्रती पाठसंक्षेपो विद्यतेअणंता जाव सेत्तं थावरा। बादरतेउभेदो णाणत्तं ठिति तिण्णि राति२. प्रयुक्तादर्शेषु चिन्हाङ्कितपाठस्य संकेतो नास्ति। स्ति। दियाओ। मलयगिरीयवृत्ती 'जाव सिय संखेज्जा' इति । १०. सं० पा०-प्रयुक्तादर्शेषु पाठसंक्षेपः एवमस्तिसंक्षिप्तपाठमादत्य 'जाव' पदस्य पूतिनिदिष्टा इंगाले जाले (जाला-ख) मुम्मुरे जाव सूरकंतस्ति । मणिनिस्सिए, जे यावन्ने तप्पगारा ते समासओ ३. ओरालिते तेयते कम्मते (क)। दुविहा पण्णत्ता, तं जहा-पज्जत्तगा य अपज्ज४. परित्ता (ग,ट)। तगा य। मलयगिरीयवृत्तौ पाठसंक्षेपस्य ५. ४ (क,ख,ग)। पद्धतिभिन्नास्ति-इंगाले जाव तत्थ नियमा। ६. तसा पाणा (क ख,ग,ट); हारिभद्रीय-मलय अस्य आधारेणैव प्रज्ञापनामनुसृत्य पाठः पूरिगिरीयवृत्त्योरपि पाणा' इति पदं व्याख्यातं तोस्ति । नास्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy