SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे वण्णपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया । 'जे वण्णपरिणता ते पंचविहा पण्णत्ता, तं जहा - कालवण्णपरिणता नीलवण्णपरिणता लोहियवण्णपरिणता हालवण परिणता सुक्किलवण्णपरिणता । २१६ जे गंध परिणता ते दुविहा पण्णत्ता, तं जहा - सुब्भिगंधपरिणता य दुब्भिगंधपरिणता य । जे रसपरिणता ते पंचविहा पण्णत्ता, तं जहा - तित्तरसपरिणता कडुयरसपरिणता कसायरसपरिणता अंबिल रसपरिणता महुररसपरिणता । सरिता विहा पण्णत्ता, तं जहा - कक्खडफासपरिणता मउयफासपरिणता गरुयफासपरिणता लहुयफासपरिणता सीयफासपरिणता उसिणफासपरिणता निद्धफासपरिणता लक्खफासपरिणता । जेठाणपरिणता ते पंचविहा पण्णत्ता, तं जहा -- परिमंडलसंठाणपरिणता वट्टसंठाणपरिणता तं संठाणपरिणता चउरंससंठाणपरिणता आयतसंठाणपरिणता " । एवं ते जहा पण्णवणाए । सेत्तं रूविअजीवाभिगमे । सेत्तं अजीवाभिगमे ॥ जीवाभिगम-पदं ६. से किं तं जीवाभिगमे ? जीवाभिगमे दुविहे पण्णत्ते, तं जहा - संसारसमावण्णजीवाभिगमे' य असंसारसमावण्णजीवाभिगमे य ॥ ७. से किं तं असंसारसमावण्णजीवाभिगमे ? असंसारसमावण्णजीवाभिगमे दुविहे पण्णत्ते, तं जहा - अणंतरसिद्धासंसारसमावण्णजीवाभिगमे य परंपरसिद्धासंसारसमावण्णजीवाभिगमे य ॥ ८. से किं तं अतरसिद्धासंसारसमावण्णजीवाभिगमे ? अणंतरसिद्धासंसारसमावण्णजीवाभिगमे पण्णरसविहे पण्णत्ते, तं जहा - तित्थसिद्धा' अतित्थसिद्धा तित्थगरसिद्धा अतित्थगर सिद्धा सबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धवोहियसिद्धा इत्थीलिंग सिद्धा पुरिसलिंगसिद्धा नपुंसकलिंग सिद्धा सलिंगसिद्धा अण्णलिंग सिद्धा गिहिलिंगसिद्धा एगसिद्धा' अणेगसिद्धा । सेत्तं अणंतरसिद्धा ॥ ६. से किं तं परंपरसिद्धा संसारस मावण्णजीवाभिगमे ? परंपरसिद्धा संसारसमावण्णजीवाभिगमे अगविहे पण्णत्ते, तं जहा - अपढमसमय सिद्धा - दुसमयसिद्धा जाव अनंतसमयसिद्धा । से त्तं परंपरसिद्धासंसारसमावण्णजीवाभिगमे । सेत्तं असंसारसमावण्णजीवाभिगमे ॥ १०. से किं तं संसारसमावण्णजीवाभिगमे ? संसारसमावण्णएसु णं जीवेसु इमाओ व पडिवत्तीओ एवमाहिज्जंति, तं जहा - १. एगे एवमाहंसु - दुविहा संसारसमावण्णगा जीवा पण्णत्ता । २. एगे एवमाहंसु - तिविहा संसारसमावण्णगा जीवा पण्णत्ता । ३. एगे एवमाहंसु - चउव्विहा संसारसमावण्णगा जीवा पण्णत्ता । १. एतावान् पाठ: आदर्शेषु नास्ति, किन्तु प्रज्ञापनात : (१४) पूरितोस्ति । २. पण्ण० ११४-६ Jain Education International ३. समावण्णगजीवाभिगमे ( क, ख, ग, ट) सर्वत्र । ४. सं० पा० - तित्थसिद्धा जाव अणेगसिद्धा । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy