SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पढमा दुविहपडिवत्ती उक्खेव पदं १. इह' खलु जिणमयं जिणाणुमयं जिणाणुलोम' जिणप्पणीतं जिणपरूवियं जिणक्खायं जिणाणचिण्णं जिणपण्णत्तं जिणदेसियं जिणपसत्थं अणुवीइ तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा' थेरा भगवंतो जीवाजीवाभिगमं णामज्झयणं पण्णवइंसु ॥ २. से किं तं जीवाजीवाभिगमे ? जीवाजीवाभिगमे दुविहे पण्णत्ते, तं जहा-जीवाभिगमे य अजीवाभिगमे य ॥ अजीवाभिगम-पदं ३. से किं तं अजीवाभिगमे ? अजीवाभिगमे दुविहे पण्णत्ते, तं जहा-रूविअजीवाभिगमे य अरूविअजीवाभिगमे य॥ ४. से किं तं अरूविअजीवाभिगमे ? अरूविअजीवाभिगमे दसविहे पण्णत्ते, तं जहाधम्मत्थिकाए "धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसा, अधम्मत्थिकाए अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा, आगासत्थिकाए आगासत्थिकायस्स देसे आगासत्थिकायस्स पदेसा, अद्धासमए । सेत्तं' अरूविअजीवाभिगमे ॥ ५. से किं तं रूविअजीवाभिगमे ? रूविअजीवाभिगमे चउव्विहे पण्णत्ते, तं जहाखंधा खंधदेसा खंधप्पएसा परमाणुपोग्गला । ते समासओ पंचविहा पण्णत्ता, तं जहा१. नमो उसभादियाणं चउवीसाए तित्थगराणं २. x (ख); जिणाणुलोमं जिणदिहियं (ता)। (क, ख, ग); नमो अरिहंताणं नमो सिद्धाणं ३. जिणखायं (ख); जिणखातं जिणाणुभासियं नमो आयरियाणं नमो उवज्झायाणं नमो लोए (ता)। सव्वसाहूणं नमो उसभादियाणं चउवीसाए ४. अणुवीतियं (क, ख); अणुपुटवीए (ग, ट)। तित्थगराणं (ट); हारिभद्रीयवृत्ती मलयगिरि- ५. रोतमाणा (ता)। वृत्तौ च पाठान्तरे लिखितं सूत्रं नास्ति विवृ- ६. णाम अज्झयणं (ता)। तम्, ताडपत्रीयप्रतावपि एतत् नास्ति लिखितम्, ७. पण्णविसु (ख)। अतः प्रतीयते इदमस्ति अर्वाचीनम् । स्तबक- ८. सं० पा०-एवं जहा पण्णवणाए जाव सेत्तं । प्रतौ नमस्कारसूत्रमपि लिखितं दृश्यते । एतत् ६. सेतं (क, ख, ग, ता)। अर्वाचीनतरं संभाव्यते। २१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy