SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ पएसि-कहाणगं २११ पंके जाते जले संवुड्ढे णोवलिप्पइ पंकरएणं नोवलिप्पइ जलरएणं, एवामेव दढपइण्णे वि दारए कामेहिं जाए भोगेहिं संवड्ढिए णोवलिप्पिहिति' 'कामरएणं णोवलिप्पिहिति भोगरएणं णोवलिप्पिहिति° मित्त-णाइ-णियग-सयण-संबंधि-परिजणेणं ॥ ८१२. से णं तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिति, मुंडे' भवित्ता अगाराओ अणगारियं पव्वइस्सति ॥ ८१३. से णं अणगारे भविस्सइ-इरियासमिए' 'भासासमिए एसणासमिए आयाणभंड-मत्त-णिक्खेवणासमिए उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिट्ठावणियासमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तबंभयारी अममे अकिंचणे निरुवलेवे कंसपाईव मुक्कतोए, संखो इव निरंगणे, जीवो विव अप्पडिहयगइ, जच्चकणगं पिव जायस्वे, आदरिसफलगा इव पागडभावे, कुम्मो इव गुत्तिदिए, पुक्खरपत्तं व निरुवलेवे, गगण मिव निरालंबणे, अणिलो इव निरालए, चंदो इव सोमलेसे, सूरो इव दित्ततेए, सागरो इव गंभीरे, विहग इव सव्वओ विप्पमुक्के, मंदरो इव अप्पकंपे, सारयसलिलं ब सुद्धहियए, खग्गविसाणं व एगजाए, भारुडपक्खी व अप्पमत्ते, कुंजरो इव सोंडीरे, वसभो इव जायत्थामे, सीहो इव दुद्धरिसे, वसुंधरा इव सव्वफासविसहे', सुहुयहुयासणे इव तेयसा जलते ॥ ८१४. तस्स णं भगवतो अणु नरेणं णाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं अज्जवेणं अणुत्तरेणं मद्दवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए गुत्तीए अणुत्तराए मुत्तीए अणुत्तरेणं सव्वसंजमसुचरियतवफल'-णिव्वाणमग्गेणं अप्पाणं भावमाणस्स अणंते अणुत्तरे कसिणे पडिपुण्णे णिरावरणे णिव्वाघाए केवलवरणाणदंसणे समुप्पज्जिहिति ॥ ८१५. तए णं से भगवं अरहा जिणे केवली भविस्सइ, सदेवमणुयासुरस्स लोगस्स परियायं जाणिहिति, तं जहा-आगति गति ठिति चवणं 'उववायं तक्कं कडं मणोमाणसियं खइयं भुत्तं पडिसेवियं आवीकम्मं रहोकम्म, अरहा अरहस्सभागी तं कालं तं मणवयकायजोगे वट्रमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ ।। ८१६. तए णं दढपइण्णे केवली एयारूवेणं विहारेणं विहरमाणे बहूइं वासाइं केवलिपरियागं पाउणिहिति, पाउणित्ता अप्पणो आउसेसं आभोएत्ता, बहूई भत्ताई पच्चक्खाइस्सइ, बहइं भताई अणसणाए छेइस्सइ, जस्सट्राए कीरइ णग्गभावे मंडभावे केसलोए बंभचेरवासे अण्हाणगं अदंतमणगं अच्छत्तगं अणुवाहणगं भूमिसेज्जाओ फलहसेज्जाओ परघरपवेसो लद्धावलद्धाइं माणावमाणाइं परेसिं हीलणाओ निंदणाओ खिसणाओ तज्जणाओ ताडणाओ गरहणाओ उच्चावया विरूवरूवा बावीसं परीसहोवसग्गा गामकंटगा अहियासिज्जंति, तमळं आराहेहिइ, आराहित्ता चरिमेहिं उस्सास-निस्सासेहिं सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति ॥ १. सं० पा०-णोवलिप्पिहिति मित्तणाइ । सच्चसंजमतवसुचरियसोवचियफल (प० ८१)। २. केवलं मुंडे (क, च, छ) । ५. उववायं तत्थं (घ); उववातत्थं (च); ३. सं० पा०-इरियासमिए जाव सुहुयहुयासणे। उववायतत्थं (छ)। ४. °सुचरियतवसुचरियपाल (क,ख,ग,घ,च,छ); ६. औपपातिके (सू० १५४) 'परेहि' पाठो लभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy