SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ पएसि-कहाणगं २०५ 'एगं भागं कोट्ठागारे छुभइ, एगं भागं अंतेउरस्स दलयइ, एगेणं भागेणं महतिमहालियं कूडागारसालं करेइ। तत्थ णं बहूहिं पुरिसेहि दिण्णभइ-भत्त-वेयणेहिं विउलं असणं पाणं खाइमं साइमं° उवक्खडावेत्ता बहूणं समण- माहण-भिक्खयाणं पंथिय-पहियाणं परिभाएमाणे विहरइ॥ पएसिस्स समणोवासयत्त-पदं ७८६. तए णं से पएसी राया समणोवासए अभिगयजीवाजीवे' 'उवलद्धपुण्णपावे आसव-संवर-निज्जर-किरियाहिगरण-बंधप्पमोक्ख-कुसले असहिज्जे देवासुर-णाग-सवण्णजक्ख-रक्खस-किण्ण र-किंपुरिस-गरुल-गंधव्व-महोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कम णिज्जे, निग्गंथे पावयणे णिस्संकिए णिक्कंखिए णिव्वितिगिच्छे लद्धढे गहियठे अभिगयढे पुच्छियठे विणिच्छियढे अद्विमिंजपेमाणुरागरत्ते अयमाउसो निग्गंथे पावयणे अट्ठे परमठे सेसे अणठे, ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसट्टमुद्दिट्टपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणे, समणे णिग्गंथे फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं पीढ-फलग-सेज्जा-संथारेणं वत्थ-पडिग्गहकंबल-पायपंछणेणं ओसह-भेसज्जेण य पडिलाभेमाणे-पडिलाभेमाणे बहहिं सीलव्वयगुण-वेरमण-पच्चवखाण-पोसहोववासेहिं अप्पाणं भावेमाणे विहरइ ॥ पएसिस्स रज्जोवरइ-पदं ७६०. जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिई च णं रज्जं च रट्ठ च बलं च वाहणं च कोसं च कोडागारं च पुरं च अंतेउरं च जणवयं च अणाढायमाणे यावि विहरति । सूरियकताए सूरियकतेण मंतणा-पदं ७६१. तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए 'चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था- जप्प भिइं च णं पएसी राया समणोवासए जाए तप्पभिज्ञ च णं रज्जं च रठं च वलं च बाहणं च कोडागारं च पुरं च अंतेउरं च ममं जणवयं च अणाढायमाणे विहरइ, तं सेयं खलु मे पएसि रायं केणवि सत्थप्पओगेण वा अग्गिप्पओगेण वा मंतप्पओगेण वा विसप्पओगेण वा उद्दवेत्ता सूरियकंतं कुमारं रज्जे ठवित्ता सयमेव रज्जसिरिं 'कारेमाणीए पालेमाणीए'" विहरित्तए त्ति कटु एवं संपेहेइ, संपेहित्ता सूरियकंतं कुमारं सद्दावेइ, सद्दावेत्ता एवं वयासी-जप्पभियं च णं पएसी राया समणोवासए जाए तप्पभिइं च णं रज्जं च 'रठं च वलं च वाहणं च कोसं च कोट्ठागारं च पुरं च° अंतेउरं च मम जणवयं च माणस्सए य कामभोगे अणाढायमाणे विहरइ, त सेयं खलू तव पूत्ता ! पएसिं रायं केणइ सत्थप्पओगेण वा' 'अग्गिप्पओगेण वा मंतप्पओगेण वा विसप्पओगेण १. सं० पा०-पुरिसेहिं जाव उवक्खडावेत्ता। ६. उवद्दवेत्ता (छ)। २. सं० पा०-समण जाव परिभाएमाणे । ७. कारेमाणी पालेमाणी (छ) । ३. सं० पा०-अभिगयजीवाजीवे."विहरइ । ८. सं० पा०-रज्जं च जाव अंतेउरं । ४. सं० पा० --अज्झथिए जाव समुप्पज्जित्था । ९. सं० पा०-सत्थप्पओगेण वा जाव उहवेत्ता। ५. रट्ठे जाव अंतेउरं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy