SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १७४ रायपसेणइयं • माडंबिय-कोडुंबिय इब्भ-सेट्ठि- सेणावइ' सत्थवाहपभितयो, जे णं देवाणुप्पियं वंदिस्संति नमसिस्संति' 'सक्कारिस्संति सम्माणिस्संति कल्लाणं मंगलं देवयं चेइयं° पज्जुवासिस्संति, विउलेणं असणपाणखाइमसाइमेणं पडिलाभिस्संति, पाडिहारिएण पीढ-फलग - सेज्जासंथारेण उवणिमं तिस्संति' ॥ ७०५. तणं से केसी कुमार-समणे चित्तं सारहि एवं वयासी - अवि याई चित्ता ! समोसरिस्सामो' || उज्जाणपाल - निद्देसण-पदं ७०६. तए णं से चित्ते सारही केसि कुमार-समणं वंदइ नमसइ, केसिस्स कुमारसमणस्स अंतियाओ कोट्टयाओ चेइयाओ पडिणिक्खमइ, जेणेव सावत्थी नगरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ, उवागच्छित्ता कोडुंबिय पुरिसे सहावेइ, सहावेत्ता एवं वयासी— खिप्पामेव भो देवाणुप्पिया ! चाउग्घंट आसरहं जुत्तामेव उवट्ठवेह | जहा सेयवियाए नगरीए निग्गच्छइ, तहेव जाव अंतरा वासेहिं वसमाणे वसमाणे कुणाला' - जणवयस्स मज्झंमज्झेणं जेणेव केकय - अद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता उज्जाणपालए सद्दावेइ, सद्दावेत्ता एवं वयासीजाणं देवाणुप्पिया ! पासावच्चिज्जे केसी नाम कुमार-समणे पुव्वाणुपुव्वि चरमाणे गामाणुगामं दूइज्जमाणे इहमागच्छिज्जा तया णं तुब्भे देवाणुप्पिया ! केसि कुमार-समणं वंदिज्जाह नमसिज्जाह, वंदित्ता नमंसित्ता अहापडिरूवं ओग्गहं अणुजाणेज्जाह, पाडिहारिएणं पीढ-फलग'- सेज्जा - संथारेण उवणिमंतिज्जाह, एयमाणत्तियं खिप्पामेव पच्चपिणेज्जाह ॥ ७०७. तए णं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वृत्ता समाणा हट्ठतुट्ठ' - चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस - विसप्पमाण हियया करयलपरिग्गहियं " • दसणहं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्धावेंति, वद्धावेत्ता एवं सामी ! हत्ति आणा विणणं वयणं पडिसुर्णेति । पाहुड उवणयण-पदं ७०८. तए णं चित्ते सारही जेणेव सेयविया णगरी तेणेव उवागच्छइ, उवागच्छित्ता सेयवियं नगर मज्झं मज्झेणं अणुपविसइ, अणुपविसित्ता जेणेव पएसिस्स रण्णो गिहे जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छइ, तुरए णिगिण्हइ, रहं ठवेइ, रहाओ पच्चोरुहइ, तं महत्थं" "महग्घं महरिहं विउलं रायारिहं पाहुडं गेण्हइ, जेणेव पएसी राया तेणेव उवागच्छइ, पएसिं रायं करयल " परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु १. सं० पा० – नमंसिस्संति जाव पज्जुवासिस्संति । ७. अणुजात्ता (क, ख, ग, घ, च, छ) । २. निमेते हिति (वृ) । ८. सं० पा० - पीढफलग जाव उवणिमंतिज्जाह । ६. सं० पा० - हट्ठतुट्ठ जाव हियया । १०. सं० पा० - करयलपरिग्गहियं जाव एवं | ११. सं० पा० - महत्थं जाव गेण्हइ । १२. सं० पा० - करयल जाव वढावेत्ता | ३. जाणिस्सामो (वृ) ; समोसरिस्सामो (वृपा ) । ४. रा ० सू० ६८२, ६८३ । ५. कुणाल (क, ख, ग, घ, च, छ ) । केा उ. रा.प.च. उ ( Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy