SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सि-कहाणगं १७३ अहं भंते! जियसत्तुणा रण्णा पएसिस्स रण्णो इमं महत्थं महग्घं महरिहं विउलं रिहं पाहु उवणेहि त्ति कट्टु विसज्जिए । तं गच्छामि णं अहं भंते ! सेयवियं नगरं । पासादीया णं भंते ! सेयविया नगरी । दरिसणिज्जा' णं भंते ! सेयविया नगरी । अभिरूवा णं भंते ! सेयविया नगरी । पडिरूवा णं भंते ! सेयविया नगरी । समोसरह णं भंते! तुभे सेयवियं नगरं ॥ ७०. तसे केस कुमार-समणे चित्तेणं सारहिणा एवं वृत्ते समाणे चित्तस्स सारहिस्स एयमट्ठे णो आढाइ णो परिजाणाइ तुसिणीए संचिदुइ || ७०२. तए णं चित्ते सारही केसि कुमार-समणं दोच्चं पि तच्चं पि एवं वयासीएवं खलु अहं भंते! जियसत्तुणा रण्णा पएसिस्स रण्णो इमं महत्थं महग्घं महरिहं विलं रायारिहं पाहुडं उवणेहि त्ति कट्टु विसज्जिए । तं गच्छामि णं अहं भंते ! सेयवियं नगर । पासादीया णं भंते ! सेयविया णगरी । दरिसणिज्जा णं भंते ! सेयविया णगरी । अभिरूवा णं भंते ! सेयविया नगरी । पडिरूवा णं भंते ! सेयविया नगरी' । समोसरह णं भंते! तुभे सेयवियं नगर || केसिस पडिवयण-पदं ७०३. तणं केसी कुमार-समणे चित्तेणं सारहिण दोच्चं पि तच्च पि एवं वृत्ते समाणे चित्तं सारहिं एवं वयासी - चित्ता ! से जहाणामए वणसंडे सिया - किण्हे किण्होभासे' "नीले नीलोभासे हरिए हरिओभा से सीए सीओ भासे गिद्धे गिद्ध भासे तिब्वे तिब्वोभासे किण्हे किच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीअच्छाए णिद्धे णिद्धच्छाए तिव्वे तिव्वच्छाए घणकडियकडच्छाए रम्मे महामेहनिकुरंबभूए जाव' पडिरूवे । से णूणं चित्ता ! सेवणसंडे बहूणं दुपय- चउप्पय-मिय-पसु पक्खी सिरीसिवाणं अभिगमणिज्जे ? हंता अभिगमणिज्जे । तंसि च णं चित्ता ! वणसंडंसि बहवे भिलूंगा नाम पावसउणा परिवसंति । जेणं तेसि बहूणं पय-उप्पय-मिय-पसु पक्खी- सिरीसिवाणं ठियाणं चेव मंससोणियं आहारेति । से चित्ता ! सेवणसंडे तेसि णं बहूणं दुपय' - चउप्पय मिय- पसु पक्खी' सिरीसिवाणं अभिगमणिज्जे ? णो ति, कम्हा णं ? भंते ! सोवसग्गे, एवमेव चित्ता ! तुब्भं पि सेयवियाए णयरीए पएसी नाम राया परिवसइ - अहम्मिए जाव णो सम्मं करभरवित्ति पवत्तेइ । तं कहं णं अहं चित्ता ! सेयवियाए नगरीए समोसरिस्सामि ? पुणो निवेयण - अब्भुवगमण-पदं ७०४. तए णं से चित्ते सारही केसि कुमार-समणं एवं वयासी - किं णं भंते ! तुब्भं पसिणा रण्णा कायव्वं ? अस्थि णं भंते ! सेयवियाए नगरीए अण्णे बहवे ईसर - तलवर " १. x (क, ख, ग, घ, च, छ ) । २. सं० पा०- - महत्थं जाव पाहुडं । ३. एवं दरिसणिज्जा ( क, ख, ग, घ, छ) 1 ४. सं० पा० - महत्थं जाव विसज्जिए । समोसरह । ५. सं० पा० - किण्होभासे जाव पडिरूवे । Jain Education International चेव ६. ओ० सू० ५-७ । ७. पावसमणा ( क ) ; पासवणा ( च, छ ) । ८. सं० पा०-दुपय जाव सिरीसिवाणं । ६. राय० सू० ६७१ । १०. सं० पा० - ईसर तलवर जाव सत्थवाह' । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy