SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ पएसि-कहाणगं कोसं कोटागारं पुरं अंतेउरं, चिच्चा विउलं धण-कणग-रयण-मणि-मोत्तिय-संख-सिलप्पवाल-संतसारसावएज्ज, विच्छड्डित्ता विगोवइत्ता, दाणं दाइयाणं' परिभाइत्ता, मुंडा भवित्ता णं अगाराओ अणगारियं पव्वयंति, णो खलु अहं तहा संचाएमि चिच्चा हिरणं', •एवं-धणं धन्नं वलं वाहणं कोसं कोट्ठागारं पुरं अंतेउरं, चिच्चा विउलं धण-कणग-रयणमणि-मोत्तिय-संख-सिल-प्पवाल-संतसारसावएज्ज, विच्छड्डित्ता विगोवइत्ता, दाणं दाइयाणं परिभाइत्त'. मंडे भवित्ता णं अगाराओ अणगारियं° पव्वइत्तए, अहं णं देवाण प्पियाणं अंतिए 'चाउज्जामियं गिहिधम्म पडिवज्जिस्सामि । अहासुहं देवाणुप्पिया ! मा पडिबंध करेहि ।। ६६६. तए णं से चित्ते सारही केसिस्स कुमार-समणस्स अंतिए 'चाउज्जामियं गिहिधम्म उवसंपज्जित्ताणं विहरति ।। ६६७. तए णं से चित्ते सारही केसि कुमार-समणं वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थ गमणाए, चाउरघंट आसरहं दुरुहइ, दुरुहित्ता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए । समणोवासय-वण्णग-पदं ६९८. तए णं से चित्ते सारही समणोवासए जाए'-अहिगयजीवाजीवे उवलद्धपुण्णपावे आसव-संवर-निज्जर-किरियाहिगरणबंधप्पमोक्खकुसले असहिज्जे देवासुर-णागसुवण्ण-जक्ख-रक्खस-किण्णर-किंपुरिस-गरुल-गंधव्व-महोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जे, निग्गंथे पावयणे णिस्संकिए णिक्कंखिए णिव्वितिगिच्छे लद्धढे गहियढे अभिगयट्ठ पुच्छियठे विणिच्छियढे अद्विमिंजपेमाणुरागरत्ते अयमाउसो ! निग्गंथे पावयणे अट्ठे परमठे सेसे अणठे 'ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसट्ठमुट्ठिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणे", १. दाइयं (क, ख, ग, घ, च) । इति वाक्ये किमपि क्रियापदं न स्यात् तथा २. सं० पा०-हिरण्णं तं चेव जाव पव्वइत्तए। च 'उवासगदसाओ' (११२३) सूत्रे एतत्तुल्य३. पंचाणुव्व इयं सत्तसिक्खावइयं दुवालसविहं वाक्ये 'पडिवज्जिस्सामि' पाठो विद्यते । तेनागिधिम्म (क, ख, ग, घ, च, छ); ६६३ वापि स एव पाठो युज्यते । सूत्रे केशिस्वामिना चित्तसारथये चातुर्यामिको ५. करेसी (क, ख, ग, घ, च, छ) । धर्मः कथितः, तदानीं चित्तसारथिना द्वादश- ६. द्रष्टव्यं पूर्वसूत्रस्य पादटिप्पणम् । विधो गहिधर्मः कथं स्वीकृत: ? प्रस्तुतपाठः ७. जाव (क, ख, ग, घ, च)। अशुद्ध प्रतिऔपपातिकसूत्रेण पूरितः। तत्र 'पंचाणुव्वइयं भाति । सत्तसिक्खावइयं दुवालसविहं गिहिधम्म' इति ८. असहिज्ज (ख, ग, घ, च)। पाठः आसीत्, स एवात्र अनुकृतः, किन्तु अर्थ- ६. x (क, ख, ग, घ, च, छ)। समीक्षयात्र 'चाउज्जामियं गिहिधम्म' इति १०. अयमठे (क, ख, ग, घ, च, छ) । पाठो युज्यते । ११. चाउद्दसट्ठमुद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहं ४. पडिवज्जित्तए (क, ख, ग, घ, च, छ)। एतत् सम्म अणुपालेमाणे ऊसियफलिहे अवंगुयदुवारे पाठस्य स्वीकारे 'अहं णं देवाणप्पियाणं अंतिए' चियत्तंतेउरपरघरप्पवेसे (क,ख,ग,घ,च,छ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy