SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ पएसि-कहाणगं निज्जियसत्तं पराइयसत्तुं ववगयदुभिक्खं मारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतडिंबडमरं रज्जं पसासेमाणे विहरइ । अधम्मिए अधम्मिठे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपलज्जणे अधम्मसील समुयाचारे अधम्मेण चेव वित्तिं कप्पेमाणे हण-छिद-भिंदपवत्तए' 'लोहियपाणी पावे चंडे रुद्दे खुद्दे साहस्सीए उक्कंचण-वंचण-माया-नियडि-कडकवड-साइसंपओगबहुले निस्सीले निव्वए निग्गुणे निम्मेरे निप्पच्चक्खाणपोसहोववासे, बहूणं दुप्पय-चउप्पय-मिय-पसु-पक्खि-सरिसिवाणं धायाए वहाए उच्छायणयाए अधम्मकेऊ समुट्ठिए, गुरूणं णो अब्भुठेइ णो विणयं पउंजइ, 'समण-माहणाणं नो अब्भुठेइ नो विणयं पउंजई", सयस्स वि य णं जणवयस्स णो सम्मं करभरवित्ति पवत्तेइ ।। सूरियकंता-पदं ६७२. तस्स णं पएसिस्स रणो सूरियकता नाम देवी होत्था-सुकुमालपाणिपाया •अहीणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी ससिसोमाकारकंतपियदसणा सुरूवा करयलपरिमियपसत्थतिवलीवलियमज्झा कुंडलुल्लिहियगंडलेहा कोमुइरयणियरविमलपडिपुण्णसोमवयणा सिंगारागार चारुवेसा संगय-गय-हसिय-भणिय-विहिय-विलास-सललिय-संलाव-निउणजुत्तोवयारकुसला पासादीया दरिसणिज्जा अभिरूवा पडिरूवा', पएसिणा रण्णा सद्धि अणुरत्ता अविरत्ता इट्टे सह•फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोगे पच्चणुभवमाणी विहरइ॥ सूरियकंत-पदं ६७३. तस्स णं पएसिस्स रण्णो जेठे पुत्ते सूरियकताए देवीए अत्तए सूरियकते नामं कुमारे होत्था-सुकुमालपाणिपाए" •अहीणपडिपुण्णपंचिदियसरीरे लक्खणवंजणगुणोववेए माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगे ससिसोमाकारे कंते पियदसणे सुरूवे' पडिरूवे ॥ १. 'पज्जणे (क, ख, ग); "पज्जवमाणे (घ); चिदादर्शेषु लिपिदोषेण वर्णविपर्ययो जातस्तेन 'पजणणे (च, छ, व); वृत्तौ 'अधम्मपजणणे' 'अधम्मपजणणे' इति पाठः संवत्तः । इति पाठो व्याख्यातोस्ति- 'अधर्म प्रकर्षेण २. भिंदा० (क, ख, ग, घ, च, छ)। जनयति-उत्पादयति लोकानामपीत्यधर्म- ३. चंडे रुद्दे खुद्दे लोहियपाणी (क,ख,ग,घ,च,छ) । प्रजननः । वृत्तिकारेण यादृशः पाठो लब्ध- ४. x (क, ख, ग, घ, च, छ)। स्तादशो व्याख्यातः। किन्तु अन्यागमानां ५. संपओगे (क, ख, ग, च)।। संदर्भेसो पाठो विचार्यते तदा 'अधम्मपलज्जणे' ६. उच्छृणयाउ (क, ख, ग, च, छ) । इति पाठः संगतिमर्हति । सूत्रकृतांगे (२।२। ७. समट्ठिओ (क, ख, ग, घ)। ५७) 'अधम्मपलज्जणा' इति पाठोस्ति । ८. x (क, ख, ग, घ, च, छ) । औपपातिके (स० १६१) 'धम्मपलज्जणा' ६. सं०पा०-सुकुमालपाणिपाया धारिणी वण्णओ। इति पाठोस्ति । अत्रापि 'अधम्मपलज्जणे' पाठ १०. सं० पा०-सद्द जाव विहरइ । आसीत । पाठसंशोधने प्रयुक्तादर्शत्रयेभ्योस्य ११. सं० पा०-सुकूमालपाणिपाए जाव पडिरूवे । पुष्टिर्जायते । तत्र 'पज्जणे' इति पाठो लभ्यते। १२. सुकुमालपाणिपाए जाव सुन्दरे (वृ)। अत्र लकारो लिपिदोषेण त्यक्तोस्ति । केषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy