SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १५२ रायपसेणइयं ३०५. जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवागच्छइ, उवागच्छित्ता' 'लोमहत्थगं परामुसइ, परामुसित्ता चेइय° थूभं च मणिपेढियं च "लोमहत्थएणं पमज्जइ, पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खेइ, अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ, दलयित्ता पुप्फारुहणं' •जाव आभरणारुहणं करेइ, करेत्ता आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं करेइ, करेत्ता कयग्गहगहियकरयलपब्भट्ठविणमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेत्ता ध्वं दलयइ, दलयित्ता--- ३०६. जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चथिमिल्ला जिणपडिमा तेणेव उवागच्छइ, उवागच्छित्ता जिणपडिमाए आलोए पणामं करेइ, करेत्ता तं चेव ।। ३०७. जेणेव उत्तरिल्ला मणिपेढिया जेणेव उत्तरिल्ला जिणपडिमा तेणेव उवागच्छइ, उवागच्छित्ता तं चेव सव्वं ।। ३०८. जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरथिमिल्ला जिणपडिमा तेणेव उवागच्छइ, उवागच्छित्ता तं चेव ॥ ३०६. जेणेव दाहिणिल्ला मणिपेढिया जेणेव दाहिणिल्ला जिणपडिमा तेणेव उवागच्छइ, उवागच्छित्ता तं चेव सव्वं ।। _३१०. जेणेव दाहिणिल्ले चेइयरुक्खे तेणेव उवागच्छइ, "उवागच्छित्ता लोमहत्थगं परामुसइ, परामसित्ता चेइयरुक्खं च मणिपेढियं च लोमहत्थएणं पमज्जइ, पमज्जित्ता तं चेव ।। ३११. जेणेव दाहिणिल्ले महिंदज्झए 'तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामु सित्ता महिंदज्झयं च मणिपेढियं च लोमहत्थएणं पमज्जइ, पमज्जित्ता' तं चेव सव्वं ॥ ३१२. जेणेव दाहिणिल्ला नंदापुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसति, परामुसित्ता तोरणे य तिसोवाणपडिरूवए य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ, पमज्जित्ता दिव्वाए दगधाराए अब्भक्खेइ, अब्भक्खेत्ता सरसेणं गोसीसचंदणेणं "चच्चए दलयइ, दलयित्ता पुप्फारुहणं जाव आभरणारुहणं करेइ, करेत्ता आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं करेइ, करेता कयग्गहगहियकरयलपब्भट्ठविप्पमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेत्ता° धूवं दलयति, दलइत्ता० उत्तरिल्लं पइ गमण-पदं ३१३. सिद्धायतणं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला णंदापुक्खरिणी तेणेव १. सं. पा०-उवागच्छित्ता थूभं । ६. राय० सू० २६४ । २. सं० पा०-मणिपेढियं च दिव्वाए। १०. सं० पा०-महिंदज्झए तं चेव । ३. सं० पा०-पुप्फारहणं आसत्तोसत्त जाव धूवं । ११. राय० सू० २६४ । ४. राय० सू० २६१,२६२ । १२. सं० पा०-गोसीसचंदणेणं पुप्फारुहणं आस५,६,७. राय० सू० २६१, २६२ । त्तोसत्त धूवं । ८. सं० पा०-उवागच्छइ तं चेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy