SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सूरियाभो दलयित्ता - २७. जेणेव दाहिणिल्लस्स मुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थं परामुसइ, परामुसित्ता खंभे य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ, पमज्जिना जहा चेव पच्चत्थिमिल्लस्स दारस्स जाव' धूवं दलयइ, दलयित्ता २६८. जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरत्थिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसति, परामुसित्ता दारचेडाओ य सालभंजियाओ य वालरूवए य लोमहत्थे मज्जइ, पमज्जित्ता तं चैव सव्वं ॥ २६९ जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता दारचेडाओ य सालभंजियाओ य वालरूवए य लोमहत्थेणं पमज्जइ, पमज्जित्ता तं चेव' सव्वं ॥ ३००. जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागे जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता अक्खाडगं च मणिपेढियं च सीहासणं च लोमहत्थएणं पमज्जइ, पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खेइ, अब्भुक्खत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ, दलयित्ता पुप्फारुहणं" "जाव आभरणारुहणं करेइ, करेत्ता आसत्तोसत्तविउलवट्टवग्घारियमल्ल दामकलावं करेइ, करेत्ता कयग्गहगहियकरयल पब्भट्टविप्पमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेत्ता° धूवं दलयइ, दलइत्ता--- १५१ ३०१. जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पच्चत्थिमिल्ले दारे" "तेणेव उवागच्छइ, उवागच्छित्ता तं चेव ॥ ३०२. जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स उत्तरिल्ले दारे ( उत्तरिल्ला खंभपंती' ? ) तेणेव उवागच्छइ, उवागच्छित्ता तं चेव ।। ३०३. जेणेव दाहिणिल्लरस पेच्छाघरमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता तं चेव ॥ ३०४. जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता' तं चेत्र ॥ १. राय० सू० २६६ । २. राय० सू० २६६ । ३. राय० सू० २६६ । ४. सं० पा० - पुप्फारुहणं आसत्तोसत्त जाव धूवं । ५. सं० पा० - पच्चत्थिमिल्ले दारे तं चेव, उत्तरिल्ले दारे तं चेव, पुरथिमिल्ले दारे तं चेव, दाहिणिल्ले दारे तं चैव । ६. राय० सू० २६६ । Jain Education International ७. यथा - २६७ सूत्रे 'उत्तरिल्ला खंभपंती' ३२५, ३३० सूत्रयोः 'दाहिणिल्ला खंभपंती' ३३५,३४० सूत्रयोः पच्चत्थिमिल्ला खंभपंती' - इति पाठो विद्यते, अतः अस्मिन् सूत्रे 'उत्तरिल्ले दारे' इत्यस्य स्थाने 'उत्तरिल्ला खंभपंती' इति पाठो युज्यते । किन्तु एष पाठो वृत्तौ प्रतिषु च क्वापि नोपलब्ध: तेन मूलपाठे 'उत्तरिल्लेदारे' इत्येव सुरक्षित: । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy