________________
१४०
रायपसेणइयं
२७१. ववसायसभाए णं उरि अट्ठमंगलगा'।
२७२. तीसे' णं ववसायसभाए उत्तरपुरत्थिमेणं, महेगे बलिपीढे पण्णत्ते-अट्ठ जोयणाई आयामविक्खंभेणं, चत्तारि जोयणाई वाहल्लेणं, सव्वरयणामए अच्छे जाव पडिरूवे ।।
२७३. तस्स णं बलिपीढस्स उत्तरपुरत्थिमेणं, एत्थ णं महेगा' नंदा पुक्खरिणी पण्णत्ता । हरयसरिसा॥
सूरियाभदेव-पदं
[तेणं कालेणं तेणं समएणं सूरियाभे देवे सूरियाभे विमाणे उववातसभाए देवसयणिज्जंसि देवदूसंतरिते अंगुलस्स असंखेज्जतिभागमेत्तीए ओगाहणाए उववण्णे ।]
२७४. तए णं से सूरियाभे देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं' गच्छइ, [तं जहा-आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाणपज्जत्तीए भासमणपज्जत्तीए] ।
२७५. तए णं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तोए पज्जत्तिभावं गयस्स समाणस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुपज्जित्था-'किं मे पुब्वि करणिज्जं ? किं मे पच्छा करणिज्जं? किं मे पुवि सेयं ? किं मे पच्छा सेयं ? कि मे पूवि पि पच्छा वि"हियाए सुहाए खमाए णिस्सेयसाए आणगामियत्ताए भविस्सइ ? ||
२७६. तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा सूरियाभस्स देवस्स इमेयारूवं अज्झत्थियं चितियं पत्थियं मणोगयं संकप्पं समुप्पण्णं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति, वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमेत्ताणं अट्ठसयं संनिखित्तं चिति । सभाए णं सुहम्माए माणवए चेइए खंभे, वइरामएस गोलवसमग्गएस बहूओ जिण-सकहाओ संनिखित्ताओ चिळंति । ताओ णं देवाणुप्पियाणं अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अच्चणिज्जाओ 'वंदणिज्जाओ पूयणिज्जाओ माणणिज्जाओ सक्कारणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ। तं एयण्णं देवाणुप्पियाणं पुव्वि करणिज्जं, तं एयण्णं देवाणुप्पियाणं पच्छा करणिज्ज, तं एयण्णं देवाणुप्पियाणं पुटिव सेयं, तं एयणं देवाणुप्पियाणं पच्छा सेयं, तं एयण्णं" देवाणुप्पियाणं
१. राय० सू० २१-२३ ।
६. पज्जत्तभावं (क, ख ग, घ, च, छ)। २. प्रयुक्तादर्शेषु २७२, २७३ सूत्रयोः क्रमभेदो ७. कोष्ठकान्तरवर्ती पाठः व्याख्यांशः प्रतीयते । विद्यते ।
८. किं मे पुदि सेयं किं मे पुवि पच्छाएवि ३. x (क, ख, ग, घ, च, छ) ।
(क, ख, ग, घ, च) ४. राय० सू० २६२-२६४ ।
६. सं० पा०-अज्झत्थियं जाव समुप्पण्णं । ५. एतत् कोष्ठकवत्तिसूत्रं आदर्शषु नोपलभ्यते, १०. सं० पा०-अच्चणिज्जाओ जाव पज्जुवासवत्तौ व्याख्यातमस्ति ।
णिज्जाओ। जीवाजीवाभिगमस्य ३।४३६ सूत्रेणापि अस्य ११. एतं णं (क, ख, ग, घ)। समर्थनं जायते ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org