SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सुरियाभो चिट्ठति ॥ २६६. तत्थ णं सूरियाभस्स देवस्स सुबहु अभिसेयभंडे' संनिखित्ते चिट्ठइ । अट्ठट्ठ मंगलगा तहेव ' ॥ • अलंकारियसभा-पदं २६७. तीसे णं अभिसेगसभाए उत्तरपुरत्थिमेणं, 'एत्थ णं महेगा" अलंकारियसभा पण्णत्ता । जहा सभा सुधम्मा मणिपेढिया अट्ठ जोयाणाई' सीहासणं अपरिवारं ॥ २६८. 'तत्थ " सूरियाभस्स देवस्स सुबहु अलंकारियभंडे संनिखित्ते चिट्ठति । सेसं हे ' ॥ • ववसायसभा-पदं २६. तीसे णं अलंकारियसभाए उत्तरपुरत्थिमेणं, एत्थ णं महेगा ववसायसभा पण्णत्ता । जहा उववायसभा जाव मणिपेढिया सीहासणं अपरिवारं " अट्ठट्ठ" मंगलगा || २७० तत्थ णं सूरियाभस्स देवस्स एत्थ णं महेंगे पोत्थयरयणे सन्निखित्ते चिट्ठइ । तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पण्णत्ते, तं जहा - 'रिट्ठामईओ कंबिआओ"", तवणिज्जमए" दोरे, नाणामणिमए गंठी, अंकमयाई पत्ताई", वेरुलियमए" लिप्पासणे", 'तवणिज्जमई संकला, रिट्ठामए छादणे", रिट्ठामई मसी, वइरामई लेहणी", रिट्ठामयाई अक्खराई, धम्मिए लेक्खे" || १. आभि (क, ख, ग, घ ) । २. अत्र प्रारम्भे 'अभिसेयसभाए णं उवर' इति वाक्यशेषः । ३. राय ० सू० २१-२३ । प्रमाण-स्वरूप द्वारत्रय ४. महा (क, ख, ग, घ ) । ५. अभिषेकसभावत् मुखमण्डप प्रेक्षागृह मण्डपादिवर्णनप्रकारेण तावद् वक्तव्या यावत् परिवारसिंहासनम् (वृ ) | राय० सू० २०६-२३७ । ६. राय ० सू० २६१ । ७. सपरिवारं (क, ख, ग, घ, च, छ); द्रष्टव्यं २६५ सूत्रस्य पादटिप्पणम् । राय० सू० ३७-४० । ८. तओ (क, ख, ग, घ ) । ६. राय० सू० २६६ । १०. अभिषेकसभावत् १३६ प्रमाण-स्वरूप द्वारत्रय मुखमण्डपादिवर्णनप्रकारेण तावद् वक्तव्या यावत् सिहासनं सपरिवारम् (वृ) । राय० सू० २६०-२६१ । Jain Education International ११. सपरिवारं (क, ख, ग, घ, च, छ ); द्रष्टव्यं २६५ सूत्रस्य पादटिप्पणम् । राय० सू० ३७-४० । १२. अत्र प्रारम्भे 'ववसायसभाए णं उर्वार' इति वाक्यशेषः । राय० सू० २१-२३ । १३. तस्स (क, ख, ग, घ ) । १४. रयणामइयाई रिट्ठाई उकंठियाई (क, ख, ग, च, छ ) ; रिट्ठकंठियाई रयणामयाई (घ ) । १५. रयणामए ( वृ ) ; जीवाजीवाभिगमवृत्ती ( पत्र २३७) रजतमयो दवरगः । १६. x (क, ख, ग, घ, च, छ ) । १७. नाणामणिमए ( वृ) ; जीवाजीवाभिगमवृत्तौ ( पत्र २३७ ) नाणामणिमयं लिप्यासनम् । १८. लिवासणे (क, ख, ग, च) ; लिवीमाणे (घ ) । १६. रिट्ठामए छंदणे तवणिज्जामई संकला ( क, ख, ग, घ, च, छ) । २०. लेहिणी (घ ) । २१. सत्थे (क, ख, ग, घ, च, छ, वृपा) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy