________________
१३६
रायपसेणइयं जाणू, कणगामया ऊरू, कणगामईओ गायलट्ठीओ, 'तवणिज्जमईओ नाभीओ, रिटामईओ रोमराईओ, तवणिज्जमया चूचुया", तवणिज्जमया सिरिवच्छा', सिलप्पवालमया ओट्ठा, फालियामया दंता, तवणिज्जमईओ जीहायो, तवणिज्जमया' तालुया, कणगामईओ नासिगाओ अंतोलोहियक्खपडिसेगाओ, अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि', 'रिद्वामईओ ताराओ', रिट्टामयाणि अच्छिपत्ताणि, रिट्टामईओ भमुहाओ, कणगामया कवोला', कणगामया सवणा, कणगामईओ णिडालपट्टियाओ, वइरामईओ सीसघडीओ, तवणिज्जमईओ केसंतकेसभूमीओ, रिट्टामया उवरिमुद्धया ।।
२५५. तासि णं जिणपडिमाणं पिट्टतो पत्तेयं-पत्तेयं छत्तधारगपडिमाओ पण्णत्ताओ। ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेंदुप्पगासाइं सकोरंटमल्लदाम -धवलाई आयवत्ताइं सलीलं 'धारेमाणीओ-धारेमाणीओ" चिट्ठति ॥
२५६. तासि णं जिणपडिमाणं उभओ पासे 'दो दो" चामरधारपडिमाओ" पण्णत्ताओ। ताओ णं चामरधारपडिमाओ चंदप्पह-वइर-वेरुलिय-नानामणिरयणखचियचित्तदंडाओ' 'सुहम रययदीहवालाओ संखंककंददगरयअमयमहियफेणपुंजसन्निगासाओ"२ 'धवलाओ चामराओ"२ 'गहाय सलील वीजेमाणो ओ" 'सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ५॥
२५७. तासि णं जिणपडिमाणं पुरतो दो दो नागपडिमाओ 'जक्खपडिमाओ भूयपडिमाओ६ कुंडधारपडिमाओ संनिखित्ताओ चिट्ठति-सव्वरयणामईओ अच्छाओ
१. तवणिज्जमया चुच्चया तवणिज्जामईओ द्वे' इति व्याख्यातमस्ति, अनेन 'दो दो' इति
नाभीओ रिद्रामईओ रोमराईओ (क, ख, पाठः सङ्गच्छते। द्रष्टव्यम्-जीवाजीवाग, घ, च, छ) ।
भिगमस्य ३।४१७ सूत्रस्य पादटिप्पणम् । २. अतः परं जीवाजीवाभिगमे (३।४१५) अत्र १०. "धारग" (क, ख, ग, घ)।
एष पाठो विद्यते--'कणगमईओ बाहाओ, ११. णाणामणिकणगरयणविमलमहरिहतवणिज्जु . कणगमईओ पासाओ, कणगमईओ गीवाओ, जलविचित्तदंडाओ चिल्लियाओ (क, ख, ग, रिट्ठामए मंसू'।
घ, च, छ)। ३. तवणिज्जा (च,छ) ।
१२. संखंककुंदगरयअमयमहियफेणपुंजसन्निगासाओ ४. सेगाओ (च, छ)।
___ सुहुमरययदीहवालाओ (क,ख,ग,घ,च,छ) । ५. x (व)।
१३. x (क, ख, ग, घ, च, छ)। ६. ४ (क, ख, ग, घ, च, छ)।
१४. सलीलं उधारेमाणीतो २ (क, ख, ग, घ); ७. दामाइं (च, छ)। वृत्ती एकवचनं व्याख्यातम् । सलीलं धारेमाणीओ २ (च, छ)। स्वीकृतपाठः ८. उधारेमाणीओ-उधारेमाणीओ (क, ख, ग, घ वृत्त्यनुसारी वर्तते । जीवाजीवाभिगम- (३।
४१७) सूत्रेपि एष एव पाठः स्वीकृतोस्ति । ६. पत्तेयं पत्तेयं (क, ख, ग, घ, च, छ); मूल- १५. X (क, ख, ग, घ, च, छ) ।
पाठः वत्त्याधारण स्वीकृतः । पूर्ववर्ती 'पत्तेयं १६. भूयपडिमाओ जक्खपडिमाओ (क, ख, ग, घ, पत्तेयं' इति पाठस्य 'एकका' इति व्याख्यात- च, छ)। मस्ति । अत्र 'प्रत्येकम् उभयोः पार्श्वयोः 'द्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org