________________
१३०
रायपसेणइयं
पण्णत्ता । ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयामविवखंभेणं चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ ||
सोहासण-पदं
२१. तासि णं मणिपेढियाणं उवरि पत्तेयं पत्तेयं सीहासणे पण्णत्ते । सीहासणवण्णओ' सपरिवारो ॥
० मंगलग - पदं
०
२२०. तेसि णं पेच्छाघरमंडवाणं उवरि अट्टट्ठ मंगलगा झया छत्तातिछत्ता' ॥
० मणिपेढिया-पदं
२२१. तेसि णं पेच्छाघरमंडवाणं पुरओ पत्तेयं पत्तेयं मणिपेढियाओ पण्णत्ताओ । ताओ णं मणिपेढियातो सोलस जोयणाई आयाम विक्खभेणं, अट्ठ जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ ||
• चेइयथूम-पदं
२२२. तासि णं मणिपेढियाणं' उवर पत्तेयं पत्तेयं चेइयथूभे पण्णत्ते । ते णं चेइयभा सोलस जोयणाई आयामविक्खंभेणं, साइरेगाई सोलस जोयणाई उड्ढं उच्चत्तेणं, सेया संखंक'- 'कुंद- दगरय-अमय महिय फेणपुंजसन्निगासा° सव्वरयणामया अच्छा जाव पडिरूवा ॥
० मंगलग-पदं
२२३. तेसि णं चेइयथूभाणं उवरि अट्ठट्ठ मंगलगा झया छत्तातिछत्ता जाव सहस्सपत्तहत्यया ॥
० मणिपेढिया पदं
२२४. सिणं चेइयथूभाणं 'पत्तेयं-पत्तेयं चउद्दिसिं" मणिपेढियाओ पण्णत्ताओ । ताओ मणिपेढयाओ अट्ठ जोयणाई आयामविवखंभेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ ||
० जिणपडिमा पदं
२२५. तासि णं मणिपेढयाणं उवरिं चत्तारि जिणपडिमातो जिणुस्सेहपमाणमेत्ताओ पलियंक निसन्नाओ" थूभाभिमुहीओ सन्निखित्ताओ चिट्ठति तं जहा -उसभा वद्धमाणा चंदाणणा वारिसेणा ॥
० मणिपेढिया पदं
२२६. तेसि णं चेइयथूभाणं पुरओ पत्तेयं पत्तेयं मणिपेढियाओ पण्णत्ताओ । ताओ णं मणिपेढिताओ सोलस जोयणाई आयामविक्खंभेणं, अट्ठ जोयणाई बाहल्लेणं,
'चेइय' इति पदं युज्यते ।
१. राय० सू० ३७-४४ ।
२. राय० सू० २१-२३ ।
३. x ( क, ख, ग, घ, च, छ) ।
४. थूभे ( क, ख, ग, घ, च, छ); वृत्तेस्तथा जीवाजीवाभिगमस्य ( ३।३८१)
अनुसारेण
Jain Education International
५. सं० पा०—संखंक सव्वरयणामया ।
६. चउद्दिसि पत्तेयं - पत्तेयं (क, ख, ग, घ, च,
छ) ।
७. सन्निसण्णा (वृ) ।
For Private & Personal Use Only
www.jainelibrary.org