SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १३० रायपसेणइयं पण्णत्ता । ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयामविवखंभेणं चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ || सोहासण-पदं २१. तासि णं मणिपेढियाणं उवरि पत्तेयं पत्तेयं सीहासणे पण्णत्ते । सीहासणवण्णओ' सपरिवारो ॥ ० मंगलग - पदं ० २२०. तेसि णं पेच्छाघरमंडवाणं उवरि अट्टट्ठ मंगलगा झया छत्तातिछत्ता' ॥ ० मणिपेढिया-पदं २२१. तेसि णं पेच्छाघरमंडवाणं पुरओ पत्तेयं पत्तेयं मणिपेढियाओ पण्णत्ताओ । ताओ णं मणिपेढियातो सोलस जोयणाई आयाम विक्खभेणं, अट्ठ जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ || • चेइयथूम-पदं २२२. तासि णं मणिपेढियाणं' उवर पत्तेयं पत्तेयं चेइयथूभे पण्णत्ते । ते णं चेइयभा सोलस जोयणाई आयामविक्खंभेणं, साइरेगाई सोलस जोयणाई उड्ढं उच्चत्तेणं, सेया संखंक'- 'कुंद- दगरय-अमय महिय फेणपुंजसन्निगासा° सव्वरयणामया अच्छा जाव पडिरूवा ॥ ० मंगलग-पदं २२३. तेसि णं चेइयथूभाणं उवरि अट्ठट्ठ मंगलगा झया छत्तातिछत्ता जाव सहस्सपत्तहत्यया ॥ ० मणिपेढिया पदं २२४. सिणं चेइयथूभाणं 'पत्तेयं-पत्तेयं चउद्दिसिं" मणिपेढियाओ पण्णत्ताओ । ताओ मणिपेढयाओ अट्ठ जोयणाई आयामविवखंभेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ || ० जिणपडिमा पदं २२५. तासि णं मणिपेढयाणं उवरिं चत्तारि जिणपडिमातो जिणुस्सेहपमाणमेत्ताओ पलियंक निसन्नाओ" थूभाभिमुहीओ सन्निखित्ताओ चिट्ठति तं जहा -उसभा वद्धमाणा चंदाणणा वारिसेणा ॥ ० मणिपेढिया पदं २२६. तेसि णं चेइयथूभाणं पुरओ पत्तेयं पत्तेयं मणिपेढियाओ पण्णत्ताओ । ताओ णं मणिपेढिताओ सोलस जोयणाई आयामविक्खंभेणं, अट्ठ जोयणाई बाहल्लेणं, 'चेइय' इति पदं युज्यते । १. राय० सू० ३७-४४ । २. राय० सू० २१-२३ । ३. x ( क, ख, ग, घ, च, छ) । ४. थूभे ( क, ख, ग, घ, च, छ); वृत्तेस्तथा जीवाजीवाभिगमस्य ( ३।३८१) अनुसारेण Jain Education International ५. सं० पा०—संखंक सव्वरयणामया । ६. चउद्दिसि पत्तेयं - पत्तेयं (क, ख, ग, घ, च, छ) । ७. सन्निसण्णा (वृ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy