SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सूरियाभो ८५ नमसंति, वंदित्ता नमंसित्ता तओ साई-साइं णामगोयाइं साहिति तं पोराणमेयं देवा ! १ • जीयमेयं देवा ! किच्चमेयं देवा ! करणिज्जमेयं देवा ! आइण्णमेयं देवा ! ० अब्भदेवा ! | अभिओगिएहि जोयणमंडल निव्वत्तण-पदं १२. तए णं ते अभिओगिया देवा' समणेणं भगवया महावीरेणं एवं वृत्ता समाणा हट्ट' 'तु चित्तमाणं दिया पीइमणा परमसोमणस्सिया हरिसवस - विसप्पमाण हियया समणं भगवं महावीरं वंदति णमंसंति, वंदित्ता णमंसित्ता उत्तरपुरत्थिम दिसीभागं अवक्कमंति, अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहण्णंति, समोहणित्ता संखेज्जाई जोयणाई दंड निसिरंति, तं जहा - रयणाणं" "वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलगाणं रययाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहावायरे' पोग्गले परिसाडेंति, परिसाडेत्ता अहासुहुमे पोग्गले परियाति, परियाइत्ता दोच्च पि वेउव्वियसमुग्धाएणं समोहणंति, समोहणित्ता संवट्टयवाए विउव्वंति से जहाणामए - भइयदारए' सिया तरुणे 'बलवं जुगवं जुवाणे" अप्पायंके" थिरग्गहत्थे 'दढपाणि-पाय-पिट्ठत रोरुपरिणए" घण- णिचिय- वट्टवलियखंधे " चम्मेदृगदुघण- मुट्ठिय-समाय - निचियगत्ते उरस्सबलसमण्णागए तलजमलजुयलबाहू लंघण-पवणजइण- मद्दणसमत्थे " छेए दक्खे पत्तट्ठे" कुसले मेधावी णिउणसिप्पोवगए एगं महं 'दंडसंपुच्छण वा सलागाहत्थगं वा" वेणुसलाइयं वा गहाय रायंगणं वा रायंते उरं वा 'आराम वा उज्जाणं वा देवउलं वा सभं वा पवं वा "" अतुरियमचवलमसंभंत निरंतरं सुनिउणं सव्वतो समंता संपमज्जेज्जा, एवामेव तेवि सूरियाभस्स देवस्स आभिओगिया देवा संवट्टयवाए " क्रमो भिन्नो विद्यते -- लंघणवग्गणजवणवायामसमत्थे (गयणवायामणसमत्थे - च, जयण वायामपमद्दणसमत्थे – छ) चम्मेदुदुघणमुट्ठियसमायनिचियगत्ते ( गायगते - क, ख, ग, घ) उरस्सबलसमण्णागए तालजमलजुयलबाहू ( 'जुयलफलिहनिभबाहू (क, ख, ग, घ, च) । १. पोराणयमेयं ( क, ख, ग, घ, च) । २. सं० पा० – देवा जाव अब्भगुणायमेयं । ३. देवा २ (क, ख, ग, घ, च, छ) । ४. सं० पा० - हट्ट जाव हियया । ५. सं० पा० - रयणाणं जाव रिट्ठाणं । ६. अहबारे (क, ख, ग, च) । ७. संवट्टावाए ( क ) । ८. कम्मारदारए (क, ख, ग, घ, च) ; भइयदारए कम्मादार (छ) । ६. जुगवं बलवं (क, ख, ग, घ, च, छ) । १०. अप्पायंके थिरसंघयणे (क, ख, ग, घ, च, छ ) ११. पडिपुण्णपाणिपाए पिट्ठतरोरुपरिणए ( क, ख, ग, घ, च, छ); दढपाणिपायपासपिट्ठत रोरुपरिणते (अणु० ४१६, जी० ३।११८ ) । १२. वलियावलियखंधे (क, ख, ग, घ, छ); वलियवलियखंधे (च ) ; अतः परं आदर्शेषु पाठानां Jain Education International १३. वायामणसमत्थे (वृपा) । १४. पट्ठे – प्रष्ठो -- वाग्मी (वृ, जी० ३।११८ ) । १५. सलागाहत्थगं वा दंडसंपुच्छण वा (वृ) । १६. देवउलं वा सभं वा पवं वा आरामं वा उज्जाणं वा (वृ) । १७. एवमेव (च); एवमे (छ) । १८. संवट्टवाए ( क, ख, ग, घ, छ); संवट्टावाए (च) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy