________________
मोवाइयं
णिरंभइ, णिभित्ता कायजोगं णिरंभइ, णिरंभित्ता जोगनिरोहं करेइ, करेत्ता अजोगत्तं' पाउणइ, पाउ णित्ता ईसिंहस्स पंचक्खरुच्चारणद्धाए' असंखेज्जसमइयं अंतोमुहुत्तियं' सेलेसि पडिवज्जइ । पुव्वरइयगुणसेढीयं च णं कम्मं तीसे सेलेसिमद्धाए असंखेज्जाहिं गुणसेढी हिं अनंते कम्मंसे खवयंतो वेयणिज्जाउयणामगोए इच्चेते चत्तारि कम्मंसे जुगवं खवेइ, खवेत्ता ओरालियतेयकम्माई' सव्वाहिं विप्पजहणाहिं विप्पजहित्ता' उज्जुसेढीपडिवण्णे अफुसमाणगई उड्ढ" एक्कसमएणं अविग्गहेणं गंता ' सागरोवउत्ते सिज्झइ ॥ सिद्ध-वण्णग-पदं
७४
१८३. ते णं तत्थ सिद्धा हवंति सादीया अपज्जवसिया असरीरा जीवघणा दंसणजाणवत्ता निट्टियट्ठा निरेयणा नीरया णिम्मला वितिमिरा विसुद्धा सासयमणागयद्ध' चिट्ठति ।
१८४. से केणट्ठणं भंते ! एवं बुच्चइ-ते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया" "असरीरा जीवघणा दंसणणाणोवउत्ता निट्ठियट्ठा निरेयणा नीरया गिम्मला वितिमिरा विसुद्धा सासयमणागयद्धं° चिट्ठति ? गोयमा ! से जहाणामए बीयाणं अग्गिदड्ढाणं पुणरवि अंकुरुपत्ती ण भवइ, एवामेव सिद्धाणं कम्मबीए दड्ढे पुणरवि जम्मुप्पत्ती न भवइ । से तेणट्ठेणं गोयमा ! एवं बुच्चइ - ते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया " ● असरीरा जीवघणा दंसणणाणोवउत्ता निट्टियट्ठा निरेयणा नीरया णिम्मला वितिमिरा विसुद्धा सासयमणागयद्धं° चिट्ठति ॥
१८५. जीवा णं भंते! सिज्झमाणा कयरम्मि संघयणे सिज्झति ? गोयमा ! वइरोसभणारायसंघयणे सिज्झति ॥
१८६. जीवा णं भते ! सिज्झमाणा कयरम्मि संठाणे सिज्झति ? गोयमा ! छण्ह संठाणाणं अण्णयरे संठाणे सिज्झति ।।
१८७. जीवा णं भंते! सिज्झमाणा कयरम्मि उच्चत्ते सिज्झति ? गोयमा ! जहणे सत्तरयणीए उक्कोसेणं पंचधणुसइए सिज्झति ॥
१८८. जीवा णं भंते ! सिज्झमाणा कयरम्मि आउए सिज्झति ? गोयमा ! जहणणं साइरेगट्ठवासाउए, उक्कोसेणं पुव्वकोडियाउए सिज्झति ॥
१८६. अस्थि णं भंते ! इमीसे रयणप्पहाए पुढवीए अहे सिद्धा परिवसंति ? णो इणट्ठे समट्ठे । एवं जाव" अहसत्तमाए ॥
१६०. अत्थि णं भंते ! सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति ? णो इणट्ठे समट्ठे । एवं सव्वेसि पुच्छा - ईसाणस्स सणकुमारस्स जाव" अच्चुयस्स गेवेज्जविमाणाणं
१. अजोगयं (वृ) ।
२. ईसिपंच रहस्सक्खरुच्चारणद्धाए ( ख, ग ) ।
३. अंतो मुद्दत्तं ( ग ) ।
४. खवेइ ( ख ) ।
५. तेयाक माई (क, ग ) ।
६. विप्पजहइ, २ ता ( क ) ।
Jain Education International
७. × (वृ) ।
८. उड्ढं गंता (बृ) ।
९. मणागयद्धं कालं ( ख ) ।
१०, ११. सं० पा० अपज्जवसिया जाब चिट्ठति ।
१२. भ० २७५ ।
११. ओ० सू० ५१ ।
For Private & Personal Use Only
www.jainelibrary.org