SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ मोवाइय-पयरणं उक्कोसेणं लंतए कप्पे देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति । तहिं तेसिं गई, "तहिं तेसि ठिई, तहिं तेसिं उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! तेरससागरोवमाई ठिई पण्णत्ता । अत्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ? हंता अस्थि । तेणं भंते ! देवा परलोगस्स आराहगा ? णो इणठे समठे। सहस्सार-उववाय-पदं १५६. सेज्जे इमे सण्णि-पंचिंदिय-तिरिक्खजोणिया पज्जत्तया भवंति, तं जहाजलयरा थलयरा खहयरा । तेसि णं अत्थेगइयाणं सुभेणं परिणामणं पसत्थेहिं अज्झवसा हिं लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं' ईहापूह-मग्गणगवेसणं करेमाणाणं सण्णीपुव्वजाइ-सरणे समुप्पज्जई ॥ १५७. तए णं ते समुप्पण्णजाइ-सरणा समाणा सयमेव पंचाणुव्वयाई' पडिवज्जंति, पडिवज्जित्ता बहूहि सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहिं अप्पाणं भावेमाणा बहूई वासाइं आउयं पालेंति, पालेत्ता भत्तं पच्चक्खंति, पच्चक्खित्ता बहूई भत्ताई अणसणाए छेदेंति, छेदेत्ता आलोइयपडिक्कता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति । तहिं तेसिं गई, तहिं तेसि ठिई, तहिं तेसिं उववाए पण्णत्ते। तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! अट्ठारस सागरोवमाई ठिई पण्णत्ता। अत्थि णं भंते ! तेसि देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ? हंता अत्थि! ते णं भंते ! देवा परलोगस्स आराहगा? हंता अत्थि° ॥ आजीवयाणं-अच्चुय-उववाय-पदं १५८. से जे इमे गामागर'- णयर-णिगम-रायहाणि-खेड-कब्बड-दोणमुह-मडंबपट्टणासम-संबाह-सण्णिवेसेसु आजीवया भवंति, तं जहा–दुघरंतरिया तिघरंतरिया सत्तघरंतरिया उप्पलवेंटिया घरसमुदाणिया विज्जुयंतरिया उट्टियासमणा । ते णं एयारूवेणं विहारेणं विहरमाणा बहूइं वासाइं परियायं पाउणंति, पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति । तहिं तेसिं गई, "तहिं तेसिं ठिई, तहिं तेसिं उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता? गोयमा ! बावीसं सागरोवमाइं ठिई पण्णत्ता। अत्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमे इ वा ? हंता अस्थि । ते णं भंते ! देवा परलोगस्स आराहगा ? णो इणठे समठे । समणाणं आमिओगिय-उववाय-पदं १५६. सेज्जे इमे गामागर - णयर-णिगम-रायहाणि-खेड-कब्बड-दोणमुह-मडंब१.सं० पा० तेरस सागरोवमाइं ठिई अणा- परलोगस्स आराहगा सेसं तं चेव । राहगा सेसं तं चेव। ५. सं० पा०-गामागर जाव सण्णिवेसेसु । २. खोवसमएणं (क)। ६. सं० पा०-बावीसं सागरोवमाई ठिई अणारा३. पंचणुव्वयाहिं (क)। हगा सेसं तं चैव । ४. सं० पा०-अट्ठारस सागरोवमाई ठिई पण्णत्ता ५. सं० पा०-गामागर जाव सण्णिवेसेसु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy