SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ मोवाइयं हिति णो मुज्झिहिति' णो अज्झोववज्जिहिति । से जहाणामए उप्पलेइ वा पउमेइ वा कुमुएइ वा नलिणेइ वा सुभगेइ वा सुगंधिएइ वा पोंडरीएइ वा महापोंडरीएइ वा सयपत्तेइ वा सहस्सपत्तेइ वा पंके जाए जले संवुड्ढे गोवलिप्पइ पंकरएणं णोवलिप्पइ जलरएणं, एवामेव दढपइण्णे वि दारए कामेहि जाए भोगेहिं संवुड्ढे णोवलिप्पिहिति कामरएणं णोवलिप्पिहिति भोगरएणं णोवलिप्पिहिति मित्त-णाइ-णियग-सयण-संबंधि-परिजणणं ॥ १५१. से णं तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिति, बुज्झित्ता अगाराओ अणगारियं पव्वइहिति॥ १५२. से णं भविस्सइ अणगारे भगवंते इरियासमिए' 'भासासमिए एसणासमिए आयाण-भंड-मत्त-निक्खेवणासमिए उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिट्ठावणियासमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुत्तिदिए° गुत्तबंभयारी॥ १५३. तस्स णं भगवओ एएणं विहारेणं विहरमाणस्स अणंते अणुत्तरे णिव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पज्जिहिति ॥ १५४. तए णं से दढपइण्णे केवली बहूई वासाई केवलिपरियागं पाउणिहिति, पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सठ्ठि भत्ताइं अणसणाए छेदित्ता जस्सट्ठाए कीरइ नग्गभावे मंडभावे अण्हाणए अदंतवणए केसलोए बंभचेरवासे अच्छत्तगं अणोवाहणगं भूमिसेज्जा फलहसेज्जा कट्ठसेज्जा परघरपवेसो लद्धावलद्धं परेहिं हीलणाओ निंदणाओ खिसणाओ गरहणाओ 'तज्जणाओ तालणाओ" परिभवणाओ पव्वहणाओ उच्चावया गामकंटगा बावीसं परीसहोवसग्गा अहियासिज्जति तमट्ठमाराहित्ता चरिमेहिं उस्सासणिस्सासेहिं सिज्झिहिति बुज्झिहिति मुच्चिहिति परिणिव्वाहिति सव्वदुक्खाणमंतं करेहिति ।। देवकिब्बिसिय-उववाय-पदं १५५. सेज्जे इमे गामागर' •णयर-णिगम-रायहाणि-खेड-कब्बड-दोणमुह-मडंबपट्टणासम-संबाह-सण्णिवेसेसु पव्वइया समणा भवंति, तं जहा-आयरियपडिणीया उवज्झायपडिणीया तदुभयपडिणीया कुलपडिणीया गणपडिणीया आयरिय-उवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बहूहिं असब्भावुब्भावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा" विहरित्ता बहूई वासाइं सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कता" कालमासे कालं किच्चा १. ४ (क, ख, वृ)। संकेतो भिन्नी वर्तेते, तेनैव पाठयोः पूतिभिन्न२. सुगंधेति (क)। स्थलाभ्यां कृतास्ति । ३. वा सयसहस्सपत्ते इ वा (क, ख, ग); ५. सं० पा०-इरियासमिए जाव गुत्तबंभयारी। 'सयसहस्सपत्ते इ वा' एष पाठः चिन्तनीयोस्ति ६. अदंतधावणए (क)। प्रायः 'सहस्सपत्ते' इत्येव पाठो दृश्यते। ७. फलहकसेज्जा (क, ख)। शतसहस्रपत्रं इति पदं विश्रुतं नास्ति। ८. तालणाओ तज्जणाओ (क, ख, ग) ४. प्रस्तुतसूत्रे आदर्शेष 'गुत्तबंभयारी' इति पर्यन्तः ६. सं० पा०-गामागर जाव सण्णिवेसेसु पाठो लभ्यते । १६४ सूत्रे पाठः किञ्चिद् १०. उप्पाएमाणा (क, ख)। विस्तृतोस्ति । अतः द्वयोरपि संक्षिप्तपाठयोः ११. अपडिक्कता (ख, ग) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy