SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ओवाइय-पय रण ५६ पित्तिय- सिभिय-सण्णिवाइय' विविहा रोगायंका परीसहोवसग्गा फुसंतु त्ति कट्टु एयंपि णं चरिमेहिं ऊसासणीसासेहि वोसिरामित्ति कट्टु संलेहणा - झूसिया' भत्तपाणपडिया इक्खिया पाओवगया कालं अणवकखमाणा विहरंति । तए णं ते परिव्वाया बहूई भत्ताई अणसणाए छेदेंति, छेदित्ता आलोइय-पडिक्कंता समाहिपत्ता कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववण्णा । तहि तेसि गई, तहि तेसि ठिई, तहिं तेसि उववा पण्णत्ते । सिणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! दससागरोवमाइं ठिई पण्णत्ता । अथ भंते तेसि देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेड वा ? हंता अत्थि । ते णं भंते! देवा परलोगस्स आराहगा ? हंता अस्थि || अम्मड-चरिया-पदं ११८. बहुजणे णं भंते ! अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ – एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे णयरे घरसए आहारमाहरेइ, घरसए वह उवे । से कहमेयं भंते ! एवं खलु गोयसा ! जं णं से बहुजणे अण्णमण्णस्स एवमाइक्खई" "एवं भासइ एवं पण्णवेइ एवं परूवेइ - एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे" "णयरे घरसए आहारमाहरेइ, घरसए वसहि उवेइ, सच्चे णं एसमट्ठे अहंपि गोमा ! एवमाक्खामि ' ' एवं भासामि एवं पण्णवेमि एवं परूवेमि एवं खलु अम्मडे परिव्वायए' 'कंपिल्लपुरे णयरे घरसए आहारमाहरेइ, घरसए' वर्साह उवेइ ॥ ११६. से केणट्ठेणं भंते ! एवं वुच्चइ - अम्मडे परिव्वायए' 'कंपिल्लपुरे णयरे घरसए आहारमाहरेइ, घरसए° वसहि उवेइ ? गोयमा ! अम्मडस्स णं परिव्वायगस्स पगइभद्दयाए' 'पगइउवसंतयाए पाइपतणुकोहमाणमायालोहयाए मिउमद्दव संपण्णयाए अल्लीणया विणीययाए छट्ठछट्ठेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ परिज्झियपरिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स सुभेणं परिणामेणं पत्थेहि अज्झवसाणेहिं साहिं विसुज्झमाणीहि 'अण्णया कयाइ"" तदावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह"-मग्गण - गवेसणं करेमाणस्स वीरियलद्धीए " वेउब्वियलद्धीए ओहिणाणलद्धी" समुप्पण्णा । तए णं से अम्मडे परिव्वायए तीए वीरियलद्धीए वेउव्वियलद्धीए ओहिणाणली समुपण्णाए जणविम्हावणहेउं कंपिल्लपुरे णयरे घरसए" "आहारमाहरेइ, १. इह प्रथमाबहुवचनलोपो विद्यते । ठिई पण्णत्ता २. भूसा झूसिया (वृपा ) | ३. सं० पा० - दससागरोवमाई परलोगस्स आहगा सेसं तं चैव । ४. सं० पा० एवमाइक्खइ जाव एवं । ५. सं० पा०- • कंपिल्लपुरे जाव घरसए । ६. सं० पा० - एवमाइक्खामि जाव परूवेमि । ७८. सं० पा० - परिव्वायए जाव वहिं । ६. सं० पा० - पगइभट्याए जाव विणीययाए । वृत्तिकृता ६१ सूत्रे क्वचित् 'भद्दगा' इत्युल्लि - Jain Education International खितम् । प्रस्तुतसूत्रस्य पूर्तिर्वृत्तौ कृतास्ति, तत्र 'भट्याए' इति पाठः स्वीकृतः, इत्यस्ति समीक्षास्पदम् । १०. x ( क, ख, ग ) । ११. हाबू ( ग ) ; ईहाबुह ( वृ ) । १२. वाचनान्तरे 'वीरियलद्धी वेउव्वियलद्धी' त्ति पठ्यते ( वृ) । १३. ओहिणाणलद्धीए (क) । १४. सं० पा० - घरसए जाव वसहि । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy