SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं ३६ जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता अट्टणसालं अणुपविसइ, अणुपविसित्ता अणेगवायाम-जोग्ग-वग्गण-वामद्दण-मल्लजुद्धकरणेहिं संते परिस्संते सयपाग-सहस्सपागेहिं सुगंधतेल्लमाईहिं पीणणिज्जेहिं दप्पणिज्जेहिं मयणिज्जेहि विहणिज्जेहिं सव्वि दियगायपल्हायणिज्जेहि" अभिगेहिं अभिगिए समाणे तेल्लचम्मंसि-पडिपुण्ण-पाणि-पाय-सुउमाल-कोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पत्तद्वेहि कुसलेहि मेहावीहिं निउणसिप्पोवगएहिं अभिंगण'-परिमद्दणुव्वलण-करण-गुणणिम्माएहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए-चउविहाए संबाहणाए संबाहिए समाणे अवगय-खेय-परिस्ममे अट्टणसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव मज्जणघर तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता समत्तजालाउलाभिरामे' विचित्त-मणिरयणकुटिमतले रमणिज्जे हाणमंडवंसि णाणामणि-रयण-भत्तिचित्तंसि हाणपीढंसि सुहणिसण्णे सुहोदएहिं गंधोदएहिं पुप्फोदएहिं सुद्धोदएहिं पुणो-पुणो कल्लाणग-पवरमज्जणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हल-सुकुमाल-गंध-कासाइ-लूहियंगे सरस-सुरहि-गोसीस-चंदणाणुलित्तगत्ते अहय-सुमहग्घदूसरयण-सुसंवुए सुइमाला -वण्णग-विलेवणे य आविद्धमणिसुवण्णे कप्पियहारद्वहार-तिसरयपालंब-पलंवमाण-कडिसुत्त-सुकयसोभे पिणद्ध'-गेवेज्जग-अंगुलिज्जग-ललियंगय-ललियकयाभरणे वरकडग-तुडिय-थंभियभुए अहियरूवसस्सिरीए मुद्दियपिंगलंगुलीए" कुंडलउज्जोवियाणणे मउडदित्तसिरए हारोत्थय-सुकय-रइयवच्छे पालब-पलबमाण-पड-सुकयउत्तरिज्जे" णाणामणिकणग-रयण-विमल-महरिह-णिउणोविय-मिसिमिसंत-विरइय-सुसिलिट्ठ-विसिट्ठलठ्ठ-आविद्ध-वीरवलए, कि बहुणा ? कप्परुक्खए चेव अलंकियविभूसिए णरवई सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीइयंगे"-मंगल-जयसद्द-कयालोए'५ १. एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते ११. सुकय-पडउत्तरिज्जे (ना० १११।२५, जं० (व)। ३६)। २. पठेहि (ख, ग)। १२. सकोरेंट० (क, ग)। ३. अब्भंगण (क, ग, वृ)। १३. वाचनान्तरे पुनच्छत्रवर्णक एवं दृश्यते४. सेय (क, ख)। अब्भपडलपिंगलुज्जलेणं अविरलसमसहिय५. समुत्त० (वृपा)। चंदमंडलसमप्पभेणं मंगलसयभत्तिछेयचित्तियं६. कासाइय (ख, ग)। खिखिणिमणिहेमजालविरइयपरिगयपेरंतकणग - ७. संवए (ग, वृ); सुसंवुए (वृपा) । घंटिया पयलियकिणिकिणितसुइसुहसुमहुरसद्दाल८. सुरभिमाला (ख, ग)। सोहिएणं सप्पयरवरमुत्तदामलंबंतभूसणेणं' ६. पिणिद्ध (क, ख, ग)। नरिंदवामप्पमाणरुंदपरिमंडलेणं सीयायववाय१०. मुद्दियापिंगलंगुलीए (ख, ग); x (वृ); मुद्दि- वरिसविसदोसनासणेणं तमरयमलबहलपडलयपिंगलंगुलीए (वृपा)। धाडणपभाकरेणं उडुसुहसिवच्छायसमणुबद्धेणं १. मुद्रितवृत्तौ 'विचित्तिय' पाठस्तथा 'विचित्रितम्' विद्यते । व्याख्या विद्यते, किन्तु हस्तलिखितवृत्तौ २. भूसणधरेणं (हस्तलिखितवृत्ति) । 'चित्तियं' पाठस्तथा 'चित्रितम्' इति व्याख्या ३. उउ (मुद्रितवृत्ति)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy