________________
ओवाइयं
पवीणेइ, पवीणेत्ता वाहणाई समलंकरेइ, समलंकरेत्ता वाहणाई वरभंडग - मंडियाई करे, करेत्ता ' वाहणाई जाणाई जोएइ, जोएत्ता पओय लट्ठि पओय-धरए य समं आई, आहित्ता वट्टमग्गं गाहेइ, गाहेत्ता" जेणेव बलवाउए तेणेव उवागच्छइ, उवगच्छित्ता बलवाउयस्स एयमाणत्तियं पच्चप्पिणई' ||
रगुत्तिय - निद्देस -पदं
३८
६०. तए णं से बलवाउए णयरगुत्तियं आमंतेइ, आमंतेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! चंप णयरिं सभितरबाहिरियं आसित्त' - सम्मज्जिओवलित्तं जाव कारवेत्ता य एयमाणत्तियं पच्चष्पिणाहि ||
६१. तए णं से यर गुत्तिए बलवाउयस्स एयमट्ठ आणाए विणणं वयणं पडिसुणेइ, पडणेत्ता चपं यरि सम्भितर बाहिरियं आसित्त-सम्मज्जिओवलित्तं जाव' कारवेत्ता य जेणेव बलवाउए तेणेव उवागच्छइ, उवागच्छित्ता एयमाणत्तियं पच्चप्पिणइ ॥ बलवा यस्स निवेदण-पदं
६२. तए णं से बलवाउए कोणियस्स रण्णो भिभसार पुत्तस्स आभिसेक्कं हत्थि रयणं पडिकप्पियं पासइ, हय-गय-रह-पवरजोह - कलियं चाउरंगिण सेणं° सण्णाहियं पास, 'सुभद्दापमुहाण य" देवीणं पडिजाणाई उवट्ठवियाई पासइ, चंप णयरि सब्भितर' बाहिरियं
" गंध भूयं कयं पासइ, पासित्ता हट्ठतुट्ठ-चित्तमानंदिए" पीइमणे" "परमसोमणस्सिए हरिसवस - विसप्पमाण हियए जेणेव कूणिए राया भिभसारपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता करयल-परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्धावेइ, वेावेत्ता एवं वयासी - कप्पिए णं देवाणुप्पियाणं आभिसेक्के हत्थिरयणे, हय-गय-रहपवरजोहकलिया य चाउरंगिणी सेणा सण्णाहिया, सुभद्दापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए पाडियक्क - पाडियक्काई जत्ताभिमुहाई जुत्ताइं जाणारं उवट्ठावियाई, चंपायरी सभितर बाहिरिया आसित्त-सम्मज्जिओवलित्ता जाव " गंधवट्टिभूया कया, तं णिज्जंतु णं देवाणुप्पिया ! समणं भगवं महावीरं अभिवंदया ||
कूणिय-सज्जा-पदं
६३. तए णं से कूणिए राया भिभसारपुत्ते बलवाउयस्स अंतिए एयमट्ठे सोच्चा णिसम्म हट्ठतुट्ठ" "चित्तमानंदिए पीइमणे परमसोमणस्सिए हरिसवस - विसप्पमाण - हियए १. दशाश्रुतस्कन्धे (१०।१० ) चिह्नाङ्कित पाठस्य ७. सं० पा० - हयगय जाव सण्णाहियं । स्थाने भिन्नः क्रमो लभ्यते -- जाणाई जोएति, ८. सुभद्दापमुहाणं ( ग ) । जोएत्ता वट्टमग्गं गाति गाहेत्ता पओय8. अभितर ( क ) । afg ओधर य समं आडहर, आडहित्ता । १०. ओ० सू० ५५. । २. पच्चप्पिणाइ ( क ) 1
११. चित्तमादिए दिए ( ग ) ।
३. आसिय (क, ख ) ।
१२. सं० पा० - पीइमणे जाव हियए ।
४. ओ० सू० ५५ ।
५. X ( क, ग ) ।
६. ओ० सू० ५५ ।
Jain Education International
१३. ओ० सू० ५५ ।
१४. सं० पा०-हट्टतुट्ठ जाव हियए ।
For Private & Personal Use Only
www.jainelibrary.org