SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं य तत्ततवणिज्जकणगवण्णा जे य गहा जोइसंमि' चारं चरंति केऊ य गइरइया अठ्ठावीसतिविहा य णक्खत्तदेवगणा णाणासंठाणसंठियाओ य पंचवण्णाओ ताराओ ठियलेसा' चारिणो य अविस्साममंडलगई पत्तेयं णामंक-पागडिय-चिंधमउडा महिड्ढिया जाव' पज्जुवासंति ॥ वेमाणिय-वण्णग-पदं __५१. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स (बहवे ? ) वेमाणिया देवा अंतियं पाउब्भवित्था-सोहम्मीसाण-सणंकुमार-माहिंद-बंभ-लंतग-महासूक्क-सहस्साराणय-पाणयारण-अच्चुयवई पहिट्ठा देवा जिणदसणुस्सुयागमण'-जणियहासा पालग१. जोइसं (क, ख)। २. चित्तलेसा (ख), वियाल (ग)। ३. ओ० सू० ४७। ४. वैमानिकवर्णकोपि व्यक्तो, नवर वाचनान्तरगतं किञ्चिदस्य व्याख्यायते, तदन्तरगतं किञ्चदधिकृतवाचनान्त रगतं च-तत्र सामाणियतायत्तीससहिया सलोगपालअग्गमहिसिपरिसाणियआयरक्खेहिं संपरिवुडा कोष्ठकवतिवृत्तेर्मूलपाठो नोपलभ्यते--(देवसहस्रानयातमा सुरवरगणेश्वरः प्रयतैः) समणुगम्मतसस्सिरीया (सर्वादरभूषिता सुरसमूहनायकाः सौम्य चारुरूपाः) देवसघजयसद्दकयालोया मिगमहिसवराहछगलददुरहयगयवइभुयगखग्गउसभंकविडिमपागडियचिंधमउडा पालगपुप्फगसोमणससिरिवच्छनंदियावट्टकामगमपीतिगममणोगमविमलसव्वओभहनामधेज्जेहिं विमाजेहिं तरुणदिवागरकरातिरेगप्पहेहि मणिकणगरयणघडियजालुज्जलहेमजालपेरंतपरिगएहि सपय रवरमुत्तदामलंबंतभूसणेहिं पचलियघंटावलिमहरसहवंसतंतीतलतालगीयवाइयरदेणं महरेणं मणोहरेण पूरयंता अंबरं दिसाओ य, सोभेमाणा तुरियं संपट्ठिया थिरजसा देविदा हट्टतुटुमणसा, सेसावि य कप्पवरविमाणाहिवा सविमाणविचित्तचिंधनामंकविगडपागडम उडाडोवसुभदंस णिज्जा समन्निति, लोयंतविमाणवासिणो यावि देवसंघा य पत्तेयविरायमाणविरइयमणिरयणकुंडलभिसंत निम्मलनियगंकियविचित्तपागडियचिंधमउठा दायंता अप्पणो समुदयं, पेच्छंतावि य परस्स रिद्धीओ जिणिदवंदणनिमित्तभत्तीए चोइयमई (हर्षितमानसाश्च जीतकल्पमनुवर्तयमाना देवाः) जिणदंससुयागमणजणियहासा विउलवलसमूहपिडिया संभमेणं गगणतलविमलविउलगमणगइचवलचलियमणपवणजइणसिग्घवेगा णाणाविहजाणवाहणगया ऊसियविमलधवलआयवत्ता विउव्वियजाणवाहणविमाणदेहरयणप्पभाए उज्जोएंता नहं वितिमिरं करेंता, सविड्ढीए हुलियं (प्रयाताः)। गमान्तर रमिदम-पसिढिलवग्मउडतिरीडधारी मउडदित्तसिरिया रत्ताभा पउमपम्हगोरा सेया। पुस्तकान्तरे देवीवर्णको दृश्यते, स चैवम् तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अच्छरगणसंघाया अंतियं पाउब्भवित्था। ताओ णं अच्छराओ धंतधोयकणगरुयगसरिसप्पभाओ समइक्कंता य बालभावं अणइवरसोम्मचारुरूवा निरुवहयसरसजोव्वणकक्कसतरुणबयभावमुवगयाओ निच्चामवट्ठियसहावा सव्वंगसुंदरीओ इच्छियनेवत्थ र इयरमणिज्जगहियवेसा किं ते हारद्धहारपाउत्तरयणकुंडलवामुत्तगहेमजालमणिजालकणगजालसुत्तमउरितिरिय (तिय) कडगखड्डुगएगावलिकंठसुत्तमगहगधरच्छगेवेज्जसोणिसुत्तगतिलगफुल्लगसिद्धत्थियकण्णवालियससिसूर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy