SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ २६ मोवाइयं से कि तं कसायविउस्सग्गे ? कसायविउस्सग्गे चउविहे पण्णत्ते, तं जहा-कोहकसायविउस्सग्गे माणकसायविउस्सग्गे मायाकसायविउस्सग्गे लोहकसायविउस्सग्गे। से तं कसायविउस्सग्गे। से कि तं संसारविउस्सग्गे ? संसारविउस्सग्गे चउब्विहे पण्णत्ते, तं जहा-णेरइयसंसारविउस्सग्गे तिरियसंसारविउस्सग्गे मणुयसंसारविउस्सग्गे देवसंसारविउस्सग्गे। से तं संसारविउस्सग्गे। से कि तं कम्मविउस्सग्गे ? कम्मविउस्सग्गे अट्ठविहे पण्णत्ते, तं जहा-णाणावरणिज्जकम्मविउस्सग्गे दरिसणावरणिज्जकम्मविउस्सग्गे वेयणीयकम्मविउस्सग्गे मोहणीयकम्मविउस्सग्गे आउयकम्मविउस्सग्गे गोयकम्मविउस्सग्गे अंतरायकम्मविउस्सग्गे । से तं कम्मविउस्सग्गे । से तं भावविउस्सग्गे । [से तं अभितरए तवे ?] ॥ अणगार-वण्णग-पदं ४५. 'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अणगारा भगवंतो"--अप्पेगइया आयारधरा' 'अप्पेगइया सूयगडधरा अप्पेगइया ठाणधरा अप्पेगइया समवायधरा अप्पेगइया विवाहपण्णत्तिधरा अप्पेगइया नायाधम्मकहाधरा अप्पेगइया उवासगदसाधरा अप्पेगइया अंतगडदसाधरा अप्पेगइया अणुत्तरोववाइयदसाधरा अप्पेगइया पण्हावागरणदसाधरा अप्पेगइया' विवागसुयधरा,' अप्पेगइया वायंति अप्पेगइया पडिपुच्छंति अप्पेगइया परियÉति अप्पेगइया अणुप्पेहंति, अप्पेगइया अक्खेवणीओ विक्खेवणीओ संवेयणीओ णिव्वेयणीओ चउन्विहाओ कहाओ कहंति, अप्पेगइया उड्ढंजाणू अहोसिरा झाणकोट्ठोवगया-संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ ४६. संसारभउव्विग्गा जम्मण-जर-मरण-करण-गंभीर-दुक्ख-पक्खुभिय-पउर-सलिलं संजोग-विओग-वीचि-चिंता-पसंग-पसरिय-वह-बंध-महल्ल-विउल - कल्लोल-कलण-विलवियलोभ-कलकलेंत-वोलबहुलं अवमाणण-फेण-तिव्वखिसण-पुलंपुलप्पभूय'-रोगवेयण-परिभवविणिवाय-फरुसधरिसणा-समावडिय-कढिणकम्मपत्थर-तरंग-रंगत-निच्चमच्चुभय-तोयपढें कसाय-पायाल-संकुलं भवसयसहस्स-कलुसजल-संचयं पइभयं अपरिमियमहिच्छ-कलुसमइवाउवेग-उद्धम्ममाणदगरयरयंधकार-वरफेण-पउर-आसापिवास-धवलं मोहमहावत्त-भोगभममाण - गुप्पमाणुच्छलंत - पच्चोणिवयंतपाणिय - पमायचंडबहुदुट्ठसावय- समाहयुद्धायमाणपब्भार-घोरकंदियमहारव-रवंत-भेरवरवं अण्णाणभमंतमच्छ-परिहत्थ-अणिहुतिंदियमहामगरतुरिय-चरिय-खोखुब्भमाण-नच्चंत - चवल-चंचल-चलंत-घुम्मत-जल-समूहं अरइ-भय १. ते णं इत्यादि (क)। २. सं० पा०-आयारधरा जाव विवागसुयधरा। ३. अतः परं वृत्तौ वाचनान्तरस्य निर्देशोस्ति- 'तत्थ-तत्थ तहि-तहिं देसे-देसे गच्छागच्छि गुम्मागुम्मि फुडाफुडि' । 'ख,ग' आदर्शयोरपि एष पाठो लभ्यते । ४. बहुविहाओ (क)। ५. भवोव्विग्गा (क); भउव्विग्गाभीया (ख,ग)। ६. पलुंपणप्पभूय (वृपा)। ७. तरंग (क)।। ८. उद्धव्वमाण (ख,वृपा); उद्धव्वमाण (ग)। ६. सुप्पमाणुच्छलंत (वृ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy