SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरण २७ धम्मस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहा-वायणा पुच्छणा परियट्टणा धम्मकहा। धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णताओ, तं जहा-'अणिच्चाणुप्पहा असरणाणुप्पेहा एगत्ताणुप्पेहा संसाराणुप्पेहा"। सुक्के झाणे चउविहे चउप्पडोयारे पण्णत्ते, तं जहा-पुहत्तवियक्के सवियारी एगत्तवियक्के अवियारी 'सुहुमकिरिए अप्पडिवाई समुच्छिण्णकिरिए अणियट्टी। सुक्कस्स' णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-'विवेगे विउसग्गे अव्वहे असम्मोहे"। ___ सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहा-खंती मुत्ती अज्जवे मद्दवे । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहा- 'अवायाणुप्पेहा असुभाणुप्पेहा अणंतवत्तियाणुप्पेहा विपरिणामाणुप्पेहा | से तं झाणे ।। ४४. से किं तं विउस्सग्गे ? विउस्सग्गे दुविहे पण्णत्ते, तं जहा - दव्वविउस्सग्गे य भावविउस्सग्गे य। से किं तं दव्वविउस्सग्गे ? दव्वविउस्सग्गे चउविहे पण्णत्ते, तं जहा–'सरीरविउस्सग्गे गणविउस्सग्गे उवहिविउस्सग्गे भत्तपाणविउस्सग्गे। से किं तं भावविउस्सग्गे ? भावविउस्सग्गे तिविहे पण्णत्ते, तं जहा-कसायविउस्सग्गे संसारविउस्सग्गे कम्मविउस्सग्गे। अवगाढरुचेर्यो वैकल्पिकोर्थः कृतस्तेन अनयो. लक्षणानां आलम्बनानां च व्यत्ययो लभ्यतेद्वयोः पदयोरेकार्थत्वमवसीयते--अथवा सूक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, 'ओगाढ' त्ति साधुप्रत्यासन्नीभूतस्तस्य साधू- तं जहा-खंती, मुत्ती, अज्जवे, मद्दवे । पदेशाद् रुचिरवगाढरुचिः । सुक्कस्स णं झाणस्स चत्तारि आलंबणा १. एगाणुप्पेहा अणिच्चाणुप्पेहा असरणाणुप्पेहा पण्णत्ता, तं जहा–अव्वहे, असंमोहे, विवेगे, संसाराणुप्पेहा (ठाणं ४।६८); एकत्ताणुप्पेहा विउस्सग्गे । असौ व्यत्ययश्च चिन्तनीयोस्ति । अणिच्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा स्थानाङ्गे (४१७०,७१) उत्तरवतिसाहित्ये च (भ० २५६०८)। सर्वत्रापि प्रस्तुतसूत्रसम्मता परम्परा अनुस्यू२. अत्र द्वे परम्परे उपलभ्येते । प्रस्तुतसूत्रे तास्ति । उत्तराध्ययने (२९७३) च सूक्ष्मक्रिय-अप्रति- ४. अव्वहे असम्मोहे विवेगे विउस्सग्गे (ठाणं ४॥ पाति, समुच्छिन्नक्रिय-अनिवृत्ति इति पाठो ७०)। लभ्यते । स्थानाङ्गे (४।६६) भगवत्यां (२॥ ५. अणंतवत्तियाणप्पेहा विप्परिणामाणप्पेहा ६०६) च सूक्ष्मक्रिय-अनिवृत्ति, समुच्छिन्न- असुभाणुप्पेहा अवायाणुप्पेहा (ठाणं ४।७२, क्रिय-अप्रतिपाति इति पाठो दृश्यते । उत्तर- भ० २५॥६१२)। वतिग्रन्थेषु प्रायः प्रस्तुतसूत्रपरम्परैव अनुसृता ६. गणविउसग्गे सरीरविउसग्गे (भ० २५॥ ६१४)। ३. भगवत्यां (२५।६१०,६११) शुक्लध्यानस्य दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy