________________
दसमं अज्झयणं
अंजू उक्खेव-पदं १. जइ णं भंते ! 'समणेणं भगवया महावीरेणं जाव' संपत्तेणं दुहविवागाणं
नवमस्स अज्झयणस्स अयम? पण्णत्ते, दसमस्स णं भंते ! अज्झयणस्स समणेणं
भगवया महावीरेणं के अटे पण्णत्ते ? २. तए णं से सुहम्मे अणगारे जंबू-अणगारं एवं वयासी ° -एवं खलु जंबू ! तेणं
कालेणं तेणं समएणं वड्डमाणपुरे नामं नयरे होत्था। विजयवड्डमाणे उज्जाणे ।
माणिभद्दे जक्खे । विजयमित्ते राया ॥ ३. तत्थ णं धणदेवे नाम सत्थवाहे होत्था–अड्ढे । पियंगू नामं भारिया। अंज
दारिया जाव' उक्किट्ठसरीरा। समोसरणं परिसा जाव गया ।। अंजूए पुव्वभवपुच्छा-पदं ४. तेणं कालेणं तेणं समएणं समणस्स भगवो महावीरस्स जेट्टे अंतेवासी जाव'
अडमाणे विजयमित्तस्स रण्णो गिहस्स असोगवणियाए अदूरसामंतेणं वीईवयमाणे पासइ एगं इत्थियं-सुक्क भुक्खं निम्मंसं किडिकिडियाभूयं अट्ठिचम्मावणद्धं नीलसाडगनियत्थं कट्ठाई कलुणाई वीसराई कूवमाणि पासइ, पासित्ता चिंता तहेव जाव' एवं वयासी-सा णं भंते ! इत्थिया पुव्वभवे का आसि ? वागरणं॥
१. सं० पा०-दसमस्स उक्खेवरो। २. ना० ११११७। ३. वि० ११४.३६। ४. वि० १।४।११। ५. वि० ११२।१२-१४ ।
६. नियच्छं (ख)। ७. विस्सराइं (ख, घ); विसराइं (ग); ८. वि० ११२।१५।। ६. पू०-वि० ११२।१६ ।
७६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org