________________
पढमं अज्झयणं (उक्खित्तणाए)
धारिणि देवि एवं वयासी--एवं खलु देवाणुप्पिए ! सगज्जिया' •सविज्जुया सफुसिया दिव्वा पाउससिरी पाउन्भूया । तं गं तुम देवाणुप्पिए ! एयं अकाल
दोहलं विणेहि ॥ ६५. तए णं सा धारिणी देवी सेणिएणं रण्णा एवं वुत्ता समाणी हट्टतुट्ठा जेणामेव
मज्जणघरे तेणेव उवागच्छड. उवागच्छित्ता मज्जणघरं अणप्पविसइ, अणप्पविसित्ता अंतो अंतेउरंसि पहाया कयबलिकम्मा कय-कोउय-मंगल-पायच्छित्ता 'कि ते'२ वरपायपत्तने उर-मणिमहल-हार-रइय-प्रोविय-कडग-खुड्डय-विचित्त वरवलयर्थभियभुया जाव' 'पागास-फालिय-समप्पभं" अंसुयं नियत्था, सेयणयं गंधहत्थिं दुरूढा समाणी अमय-महिय-फेणपुंज-सन्निगासाहि सेयचामरवाल
वीयणीहि वीइज्जमाणी-वीइज्जमाणी संपत्थिया । ६६. तए णं से सेणिए राया पहाए कयबलिकम्मे 'कय-कोउय-मंगल-पायच्छित्ते
अप्पमहग्घाभरणालंकिय ° सरीरे हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं
धरिज्जमाणेणं च उचामराहि वीइज्जमाणे धारिणि देवि पिट्ठो अणुगच्छइ । ६७. तए णं सा धारिणी देवी सेणिएणं रण्णा हत्थिखंधवरगएणं पिट्टो-पिट्ठो
समणुगम्ममाण-मग्गा हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा महया भड-चडगर-वंदपरिक्खित्ता सव्विड्ढीए सव्वज्जुईए जाव' दंदुभिनिग्घोसनाइयरवेणं रायगिहे नय रे सिंघाडग-तिग-चउक्क-चच्चर''चउम्मुह ° -महापहपहेसु नागरजणेणं अभिनंदिज्जमाणी-अभिनंदिज्जमाणी जेणामेव 'वेभारगिरि-पव्वए" तेणामेव उवागच्छइ, उवागच्छित्ता वेभारगिरिकडग-तडपायमूल पारामसु य 'उज्जाणेसु य काणणेसू य वणसू य वणसंडेस य 'रुवखेसु य११ 'गुच्छेसु य१२ गुम्मसु य लयासु य वल्लीसु य कंदरासु य दरीसु य चुढीसु य जूहेसु" य कच्छेसु य नदीसु य संगमेसु य 'विवरएसु य'"अच्छमाणी
१. सं. पा.--सगज्जिया जाव पाउस सिरी। ६. वेभार ० (ख, ग); विब्भार (घ)। २. कि तत् 'यत् करोति' इति शेषः । १०. X (ख, ग)। ३. ना० १११।३३।
११. ४ (ख)। ४. सप्पभं ° फलिय ° (क); °फलिहसप्पभं १२. गच्छेसु य (ख); X (ग)।
(ख); ° फालिय सप्पभं (ग); °फालिह- १३. चुट्टिसु (क); वान्हिसु (ख); चोड्ढीसु सप्पभं (घ); ° फलिह-सरिसप्पभं (१।१।३३) (ग, घ)। ५. नियच्छा (क, ग)।
१४. दहेसु (ख, ग, घ, वृपा)। ६. सं० पा० - कयबलिकम्मे जाव सरीरे। १५. ४ (क); विरयतेसु य (ख); वियरतेसु य ७. ना० १११।३३।
(ग); वियारेसु य (घ)। ८. सं० पाo---चच्चर जाव महापहपहेसु । १६. अत्थमाणी (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org